________________
आगम
(०२)
प्रत
सूत्रांक
||१६||
दीप
अनुक्रम
[१५८]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः +वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [३], मूलं [१६], निर्युक्तिः [४४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताङ्गं शीलाङ्का
चार्षीय
नियु
।। ७५ ।।
ताऽपि वा १ ॥ १ ॥ " एतदेवाह - 'नो' नैव वित्तादिकं संसारे कथमपि त्राणं भवति नरकादौ पततो, नापि रागादिनोपद्रुतस्य कचिच्छरणं विद्यत इति ॥ १६ ॥ एतदेवाह -
अब्भागमितंमि वा दुहे, अहवा उक्कमिते भवंतिए । एगस्स गती य आगती, विदुमंता सरणं ण मन्नई ॥ १७॥ | सवे सयकम्म कप्पिया, अवियत्तेण दुहेण पाणिणो । हिंडंति भयाउला सढा, जाइजरामरणेहिऽभिदुता १८
|
पूर्वोपातासात वेदनीयोदयेनाभ्यागते दुःखे सत्येकाक्येव दुःखमनुभवति, न ज्ञातिवर्गेण वित्तेन वा किञ्चित्क्रियते, तथाच -- "सयणस्सवि मज्झगओ रोगाभिहतो किलिस्सर इहेगो । सयणोविय से रोगं, न विरंच नेव नासेइ ॥ १ ॥" अथवा उपक्रम| कारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तरे भवान्तिके वा मरणे समुपस्थिते सति एकस्यैव सुमतो गतिरागतिश्च भवति, | 'विद्वान' विवेकी यथावस्थितसंसारस्वभावस्य वेत्ता ईषदपि तावत् शरणं न मन्यते, कुतः १ सर्वात्मना त्राणमिति, तथाहि“एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहित मे केनैवात्मनः कार्यम् ॥ १ ॥ ऐको करेइ कम्मं फलमचि | तस्सिकओ समणुहवइ । एको जायइ मरह य परलोयं एकओ जाइ ॥ २ ॥ " ॥ १७ ॥ अन्यच – सर्वेऽपि संसारोदरविवरवतिनः प्राणिनः संसारे पर्यटन्तः स्वकृतेन ज्ञानावरणीयादिना कर्मणा कल्पिताः – सूक्ष्मवादरपर्याप्तकापर्याप्त कै केन्द्रियादिभेदेन
१ खजनस्यापि मध्यगतो रोगाभिहतः क्लिश्यति इहेकः । खजनोऽपि च तस्य रोगं न विरेचयति (हसयति) नैव नाशयति ॥ १ ॥ २ एकः करोति कर्म फलम| पि तस्यैककः समनुभवति । एको जायते म्रियते च परलोकमेकको याति ॥ १ ॥
Education internationa
For Pasta Use Only
~ 161~
२ बैतालीयाध्य०
उद्देशः ३
॥ ७५ ॥