SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [१५], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ॥१५॥ | सत्वं नच्चा अहिट्ठए, धम्मट्ठी उवहाणवीरिए । गुत्ते जुत्ते सदाजए, आयपरे परमायतट्टिते ॥१५॥ वित्तं पसवो य नाइओ, तंबाले सरणं ति मन्नइ। एते मम तेसुवी अहं, नो ताणं सरणं न विजई ॥ १६ ॥ | 'सर्वम् एतद्धेयमुपादेयं च शाखा सर्वज्ञोक्त मार्ग सर्वसंवररूपम् 'अधितिष्ठेत् आश्रयेत् , धर्मेणार्थो धर्म एव वार्थः पर-18 | मार्थेनान्यस्थानर्थरूपखात् धर्मार्थः स विद्यते यस्थासौ धमार्थी-धर्मप्रयोजनवान् , उपधानंतपस्तत्र वीर्य यस्य स तथा अनि-181 गहितबलवीर्य इत्यर्थः, तथा मनोवाकायगुप्तः, सुप्रणिहितयोग इत्यर्थः, तथा युक्तो ज्ञानादिभिः 'सदा सर्वकालं यतेतास्मनि परसिंश्च । किविशिष्टः सन् १ अत आह-परम-उत्कृष्ट आयतो दीर्घः सर्वकालभवनात मोक्षस्तेनार्थिकः तदभि-15 लाषी पूर्वोक्तविशेषणविशिष्टो भवेदिति ॥ १५ ॥ पुनरप्युपदेशान्तरमाह-'वित्तं' धनधान्यहिरण्यादि 'पशवः' करितुरगगोम| हिच्यादयो 'ज्ञातयः स्वजना मातापितृपुत्रकलत्रादयः तदेवद्वित्तादिकं 'बाल' अज्ञः शरणं मन्यते, तदेव दशयति-ममैते | वित्तपशुज्ञातयः परिभोगे उपयोक्ष्यन्ते, तेषु चार्जनपालनसंरक्षणादिना शेषोपद्रवनिराकरणद्वारणाहं भवामीत्येवं बालो मन्यते, न पुनर्जानीते यदर्थ धनमिच्छन्ति तच्छरीरमशाश्वतमिति, अपिच-"रिद्धी सहावतरला रोगजराभंगुरं हयसरीरं । दोहंपि गमणसीलाण किचिरं दोज संबंधो॥१॥" तथा "मातापित्सहस्राणि, पुत्रदारशतानि च। प्रतिजन्मनि वतेन्ते, कस माता पि दीप अनुक्रम [१५७] अधिः खभावतरला रोगजराभवरं इतकं शरीरम् । इयोरपि गमनशीलयोः कियधिरं भवेसंबन्धः ॥१॥ ~1604
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy