________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [१२], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्रकृताङ्गं
తెలవారి
प्रत सूत्रांक
चाीय
त्तियुतं |
||१२||
॥७४ ।।
ra aarada00
दीप
सुखार्थिभिः 'आत्मतुलां' आत्मतुल्यता दुःखात्रियखसुखप्रियखरूपामाघेकं पश्येत् , आत्मतुल्यान् सर्वानपि प्राणिनः पाल-18| तालीयेदिति ॥ १२॥ किश्च
याध्य गारंपिअ आवसे नरे,अणुपुत्वं पाणेहिं संजए । समता सवत्थ सुबते, देवाणं गच्छे सलोगयं ॥ १३ ॥ उद्देशः ३ सोचा भगवाणुसासणं,सच्चे तत्थ करेजुवक्कम। सवत्थ विणीयमच्छरे, उञ्छं भिक्खु विसुद्धमाहरे ॥१४॥
'अगारमपि' गृहमप्यावसन्-गृहवासमपि कुर्वन् 'नरों' मनुष्यः 'आनुपूर्वमिति आनुपूर्व्या-श्रवणधर्मप्रतिपत्त्यादि| लक्षणया प्राणिषु यथाशक्या सम्यक यतः संयतः तदुपमद्दोनिवृत्तः, किमिति ? यतः 'समता' समभावः आत्मपरतुल्यता | 'सर्वत्र' यती गृहस्खे च यदिवैकेन्द्रियादी 'भ्रूयते' अभिधीयते आहेते प्रवचने, तां च कुर्वन् स गृहस्थोऽपि सुव्रतः सन् ! 'देवानां पुरन्दरादीनां 'लोक' स्थानं गच्छेत् , किं पुनर्यो महासचतया पश्चमहाव्रतधारी यतिरिति ॥ १३ ॥ अपिच-बानश्वर्यादिगुणसमन्वितस्य भगवतः-सर्वज्ञस्य शासनम्-आज्ञामागर्म वा 'श्रुत्वा' अधिगम्य 'तत्र' तमिबागमे तदुक्ते वा। संयमे सन्यो हिते सत्ये लघुकर्मा तदुपकर्म-तत्याप्युपायं कुर्यात्, किम्भूतः-सर्वत्रापनीतो मत्सरो येन स तथा सोऽरक्त-1 द्विष्टः क्षेत्रव(वा)स्तूपधिशरीरनिष्पिपासः, तथा 'उछति भैक्ष्यं विशुद्धं-द्विचखारिंशद्दोषरहितमाहारं गृह्णीयादभ्यवहरेद्वेति
॥७४॥ ॥ १४ ॥ किश्च१ श्रमग०प्र०२. वखोप.प्र.
अनुक्रम [१५४]
0
SARERatinintenarama
wirectorary.com
~159~