________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [१८], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्रांक
||१८||
दीप
व्यवस्थिताः, तथा तेनैव कर्मणैकेन्द्रियाद्यवस्थायाम् 'अव्यक्तेन' अपरिस्फुटेन शिरःशूलाद्यलक्षितस्वभावेनोपलक्षणार्थखात् प्रव्य
तेन च 'दुःखेन' असातावेदनीयस्वभावेन समन्विताः प्राणिनः पर्यटन्ति-अरघघटीयत्रन्यायेन तारखेव योनिषु भयाकुलाः शठI|कर्मकारित्वात् शठा भ्रमन्ति जातिजरामरणैरभिद्रुता-गर्भाधानादिभिदुःखैः पीडिता इति ॥ १८ ॥ किश्च
इणमेव खणं वियाणिया,णो सुलभं बोहिं च आहितं। एवं सहिएऽहिपासए,आह जिणे इणमेव सेसगा१९ अभविंसु पुरावि भिक्खुवो,आएसावि भवंति सुब्बता।एयाइं गुणाई आहु ते,कासवस्स अणुधम्मचारिणो।।
इदमः प्रत्यक्षासन्नवाचिसात इमंद्रच्यक्षेत्रकालभावलक्षणं 'क्षणम्' अवसरं ज्ञाता तदुचितं विधेय, तथाहि-द्रव्यं जङ्ग-18 मत्वपञ्चेन्द्रियत्नसुकुलोत्पत्तिमानुष्यलक्षणं क्षेत्रमप्यार्य देशापविंशतिजनपदलक्षणं कालोऽप्यवसर्पिणीचतुर्थारकादिः धर्मप्रतिप-% चियोग्यलक्षणः भावश्च धर्मश्रवणतच्छ्रद्धानचारित्रावरणकर्मक्षयोपशमाहितविरतिप्रतिपयुत्साहलक्षयाः, तदेवंविधं क्षणम्| अवसर परिज्ञाय तथा 'बोधिं च सम्यग्दर्शनावाप्तिलक्षणां नो सुलभामिति, एक्माख्यांतमवगम्य तदवातौ तदनुरूपमेव कुयों| दिति शेषः, अकृतधर्माणां च पुनदुर्लभा बोधिः, तथाहि-लद्वेल्लियं च बोहिं अकरतो अणागयं च पत्थेतो । अन्नं दाई बोहिं
लम्भिसि कयरेण मोल्लेणं ॥१॥" तदेवमुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तप्रमाणकालेन पुनः सुदुर्लभा बोधिरित्येवं सहितो ज्ञानादिमिरधिपश्येत-बोधिसुदुर्लभत्वं पर्यालोचयेत् , पाठान्तरं वा 'अहियासए'त्ति परीपहानुदीर्णान् सम्यगधिसहेत । एतचाऽऽह
१०ख्याता.प्र.२ लब्धां च मौधिमकुर्वन् अनागतां च प्रार्थयमानः । अन्या (तदा) प्रोधि लस्य से कतरेग मूल्येन १ ।।१।।
अनुक्रम [१६०]
Aucturary.com
~1624