________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [२५], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
899
प्रत
सूत्रांक
||२५||
उत्तर मणुयाण आहिया, गामधम्मा(म्म)इइ मे अणुस्सुयं ।
जंसी विरता समुडिया, कासवस्स अणुधम्मचारिणो ॥ २५ ॥ बजे एय चरंति आहियं, नाएणं महया महेसिणा। ते उट्ठिय ते समुट्ठिया, अन्नोन्नं सारंति धम्मओ ॥ २६ ॥
उत्तरा:-प्रधानाः दुर्जयसात् , केषाम् ?-उपदेशाहबान्मनुष्याणाम् अन्यथा सर्वेषामेवेति, के ते?-'ग्रामधर्माः' शब्दादिविषया 18 मैथुनरूपा वेति, एवं ग्रामधर्मा उत्तरलेन सर्व राख्याताः, मयैतदनु-पश्चाच्छ्रतं, एतच्च सर्वमेव प्रागुक्तं यच्च वक्ष्यमाणं तन्ना
मेयेनाऽदितीर्थकता पुत्रानुदिश्याभिहितं सत् पाश्चात्यगणधराः सुधर्मस्वामिप्रभृतयः वशिष्येभ्यः प्रतिपादयन्ति अती मयैतदSIनुश्रुतमित्यनवचं, यस्मिन्निति-कर्मणि स्यब्लोपे पञ्चमी सप्तमी वेति यान् प्रामधर्मानाश्रित्य ये घिरता, पंचम्यर्थे वा सप्तमी,
येभ्यो वा विरताः सम्यक्संयमरूपेणोस्थिताः समुत्थितास्ते 'काश्यपस्य' ऋषभस्वामिनो वर्धमानस्वामिनो वा सम्बन्धी यो धर्मस्तदनुचारिणः, तीर्थकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः ।। २५॥ किच-ये मनुष्या 'एन' प्रागुक्तं धर्म ग्रामधर्मविरतिलक्षणं 'चरन्ति' कुर्वन्ति आख्यातं 'ज्ञातेन' शातपुत्रेण 'महये ति महाविषयस्य ज्ञानवानन्यभूतखात् महान् तेन, तथाऽनुकुलप्रतिकूलोपसर्गसहिष्णुतात् 'महर्षिणा' श्रीमद्वर्धमानस्वामिना आख्यातं धर्म ये चरन्ति ते एव संयमोत्थानेन-कुतीर्थिकपरिहारेणोत्थिताः तथा निङवादिपरिहारेण त एव सम्यक-कुमार्गदेशनापरित्यागेन उत्थिताः समुत्थिता इति, नान्ये कुप्राव१ सम्यक्त्वमावेशनापरि प्रा
दीप अनुक्रम [१३५]
Greeserseasoense
SARERauninternational
Tuestirary.com
~146~