SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२६|| दीप अनुक्रम [१३६ ] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः +वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [२], मूलं [२६], निर्युक्तिः [४४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२] अंग सूत्र - [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृताङ्गं शीलाङ्काचार्ययवृ चियुतं ॥ ६८ ॥ चनिका जमालिप्रभृतयश्चेति भावः, त एव च यथोक्तधर्मानुष्ठायिनः 'अन्योऽन्यं' परस्परं 'धर्मतो' धर्ममाश्रित्य धर्मतो वा | अश्यन्तं 'सारयन्ति' चोदयन्ति - पुनरपि सद्धर्मे प्रवर्तयन्तीति ।। २६ ।। किच- मा पेह पुरा पणामए, अभिकंखे उबहिं धुणित्तए । जे दूमण तेहिं णो णया, ते जाणंति समाहिमाहियं॥२७॥ णो काहिऍ होज संजए, पासणिए ण य संपसारए । नच्चा धम्मं अणुत्तरं, कयकिरिए णयावि मामए ॥ २८ ॥ दुर्गतिं संसारं वा प्रणामयन्ति – प्रदीकुर्वन्ति प्राणिनां प्रणामकाः - शब्दादयो विषयास्तान् 'पुरा' पूर्व भुक्तान् 'मा प्रेक्षख' मा स्मर, तेषां सरणमपि यसान्महतेऽनर्थाय अनागतांत्र नोदीक्षेत नाऽऽकादिति, तथा 'अभिकाङ्गेत्' अभिलषेद् अनारतं चिन्तयेदनुरूपमनुष्ठानं कुर्यात्, किमर्थमिति दर्शयति — उपधीयते - ढोक्यते दुर्गतिं प्रत्यात्मा येनासावुपधिः – माया अष्टप्रकारं वा कर्म तद् 'हननाय' अपनयनायाभिकाङ्क्षदिति सम्बन्धः, दुष्टधर्म प्रत्युपनताः कुमार्गानुष्ठायिनस्तीर्थिकाः, यदिवा- 'दूमण'चि | दुष्टमनःकारिण उपतापकारिणो वा शब्दादयो विषयास्तेषु ये महासत्त्वाः 'ननता' न प्रदीभूताः तदाचारानुष्ठायिनो न भवन्ति 'ते' सन्मार्गानुष्ठायिनो 'जानन्ति' विदन्ति 'समाधि' रागद्वेषपरित्यागरूपं धर्मध्यानं च 'आहितम्' आत्मनि व्यवस्थितम्, आ - समन्ताद्धितं वा त एव जानन्ति नान्य इति भावः ॥ २७ ॥ तथा 'संयतः प्रव्रजितः कथया चरति काधिकः गोचरादौ न भवेत्, यदिवा - विरुद्धां पैशून्यापादनीं ख्यादिकथां वा न कुर्यात्, तथा 'प्रश्नेन' राजादिकिंवृचरूपेण दर्पणादिप्रश्ननिमि For Parts Only ~ 147~ २ नैवाली याध्य० उद्देशः २ ॥ ६८ ॥
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy