________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [२२], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||२२||
दीप
सूत्रकृताङ्गलीयते-प्रलीयते, शोभनमावयुक्तो भवतीति भावः, तथा शीतं च उष्णं च शीतोष्णं शीतोष्णा वा-अनुकूलप्रतिकूलपरीषहा- २ बैतालीशीलाका- || स्तान् वाचा कायेन मनसा च करणत्रयेणापि सम्यगधिसहेत इति ॥ २२ ॥ अपिच
याध्य चायीय
उद्देशः २ त्तियत 18| कुजए अपराजिए जहा, अक्खेहि कुसलेहिं दीवयं। कडमेव गहाय णो कलिं,नो तीयं नोचेव दावरं ॥२३॥181 ॥६॥
एवं लोगंमि ताइणा, बुइए जे धम्मे अणुत्तरे। तं गिह हियंति उत्तम, कडमिव सेसऽवहाय पंडिए ॥२४॥
कुत्सितो जयोऽस्येति कुजयो-घूतकार!, महतोऽपि द्यूतजयस्य सद्भिनिन्दितवादनर्थहेतुखाञ्च कुत्सितखमिति, तमेव विशिनष्टि-18 अपराजितो दीव्यन् कुशलखादन्येन न जीयते अक्षैः वा-पाशकैः दीव्यन्-क्रीडंस्तत्पातज्ञः कुशलो-निपुणः, यथा असो | यूतकारोक्षः-पाशकैः कपर्दकैर्वा रममाणः 'कडमेचति चतुष्कमेव गृहीला तल्लब्धजयत्वात् तेनैव दीव्यति, ततोऽसौ तल्लब्धजयः सन्न 'कलिं' एक नापि 'त' त्रिकं च नापि 'बापरं द्विकं गृहातीति ।। २३ ।। दार्शन्तिकमाह-यथा यूतकार प्राप्तजय-18 खात सर्वोत्तम दीव्यश्चतुष्कमेव गृह्णाति एवमसिन् 'लोके मनुष्यलोके तायिना त्रायिणा वा-सर्वशनोक्तो योऽयं 'धर्म' क्षान्त्यादिलक्षणः श्रुतचारित्राख्यो वा नास्योत्तर:-अधिकोऽस्तीत्यनुत्तरः तमेकान्तहितमितिकसा सर्वोत्तमं च 'गृहाण विस्रोतसिकारहितः खीकुरु, पुनरपि निगमनार्थ तमेव दृष्टान्तं दर्शयति-यथा कश्चित् द्यूतकारः 'कृतं' कृतयुगं चतुष्कमित्यर्थः ॥६७॥ 'शेषम् एककादि 'अपहाय'त्यक्ता दीव्यन् गृह्णाति, एवं पण्डितोऽपि–साधुरपि शेष-गृहस्थकृप्रावचनिकपार्श्वस्थादिभावमपहाय सम्पूर्ण महान्तं सर्वोत्तम धर्म गृह्णीयादिति भावः ॥ २४ ॥ पुनरप्युपदेशान्तरमाह
अनुक्रम [१३२]
~145