________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [२१], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||२१||
शणय संखयमाहु जीवियं,तहविय बालजणो पगब्भहाबाले पापेहिं मिजती, इति संखाय मुणी ण मज्जती ॥ छंदेण पले इमा पया, बहुमाया मोहेण पाउडा। वियडेण पलिंति माहणे, सीउपहं वयसाऽहियासए ॥२२॥1॥
'न च' नैव 'जीवितम्' आयुष्कं कालपर्यायेण त्रुटितं सत् पुनः 'संखय'मिति संस्कर्तुं तन्तुवत्संधातुं शक्यते इत्ये2वमाहुस्तद्विदः, तथाऽपि एवमपि ग्यवस्थिते 'बाल' अज्ञो जनः 'प्रगल्भते' पापं कुर्वन् पृष्टो भवति, असदनुष्ठानरतोऽपि न
लजत इति, स चैवम्भूतो बालस्तैरसदनुष्ठानापादितैः 'पापैः कर्मभिः 'मीयते' तयुक्त इत्येवं परिच्छिद्यते, भ्रियते वा मेयेन धान्यादिना प्रस्थकवदिति, एवं 'संख्याय' ज्ञाखा 'मुनिः' यथावस्थितपदार्थानां वेत्ता 'न माद्यतीति' तेवसदनुष्ठानेष्वहं । | शोभनः कर्तेत्येवं प्रगल्भमानो मदं न करोति ॥२१॥ उपदेशान्तरमाह-'छन्दः' अभिप्रायस्तेन तेन खकीयाभिप्रायेण कुगतिग| मनैकहेतुना 'इमाः प्रजाः' अयं लोकस्तासु गतिषु प्रलीयते, तथाहि-छागादिवधमपि स्वाभिप्रायग्रहग्रस्ता धर्मसाधनमित्येवं || प्रगल्भमाना विद्धति, अन्ये तु संघादिकमुद्दिश्य दासीदासधनधान्यादिपरिग्रहं कुर्वन्ति, तथाऽन्ये मायाप्रधानः कुफुटैरसकृदु| स्प्रोक्षणश्रोत्रसर्शनादिभिर्मुग्धजनं प्रतारयन्ति, तथाहि-'कुकुटसाध्यो लोको नाकुफुटतः प्रवर्तते किश्चित् । तस्माल्लोकस्यार्थे
| पितरमपि सकुकुटं कुर्यात् ।।१।। तथेयं प्रजा 'बहुमाया' कपटप्रधाना, किमिति ?-यतो मोहः-अज्ञानं तेन 'प्रावृता' आच्छा-1|| 18|| दिता सदसद्विवेकविकलेत्यर्थः, तदेतदवगम्य 'माहणे'चि साधुः 'विकटेन' प्रकटेनामायेन कर्मणा मोक्षे संयमे या प्रकर्षेण 181
१ वस्तादीनि प्रा । ३ कुरकः इति प्रा
दीप
अनुक्रम [१३१]
सूक्षक, १२
~1444