SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [१८], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक चा-यत् ||१८|| दीप सूत्रकृताङ्ग अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं । अट्रे परिहायतीबह, अहिगरणं न करेज पंडिए वैतालीशीलासा याध्य० सीओदर्ग पडि दुगुछिणो, अपडिण्णस्स लवावसैप्पिणो। उद्देशः २ चियुतं सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती ॥ २०॥ 18 अधिकरणं-कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरः तस्यैवम्भूतस्य भिक्षोः तथाधिकरणकरी दारुणां वा भयानका वा 'प्रसह्य प्रकटमेव वाचं मुवतः सतः 'अर्थो मोक्षः तत्कारणभूतो वा संयमः स बहु 'परिहीयते' ध्वंसमुपयाति, इदमुक्त भवति-बहुना कालेन यदर्जितं विप्रकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनी च वाचं अवतः तत्क्षणमेव ध्वंसमुपयाति, तथाहि-जं अजियं समीखल्लयहिं तवनियमबभमइएहिं । मा हु तयं कलहंता छडेअह सागपत्तेहिं ॥१॥ इत्येवं मला मनागप्यधिकरणं न कुर्यात् 'पण्डितः' सदसद्विवेकीति ।।१९।। तथा शीतोदकम् -अप्रासुकोदकं तत्प्रति जुगुप्सकस्यापासुको| दकपरिहारिणः साधोः न विद्यते प्रतिज्ञा-निदानरूपा यस्य सोअतिज्ञोऽनिदान इत्यर्थः,लवं-कर्म तसात् अवसप्पिणोत्ति||अवसर्पिणः यदनुष्ठानं कर्मबन्धोपादानभूतं तत्परिहारिण इत्यर्थः, तस्यैवम्भूतस्य साधोर्यसाद यत् 'सामायिक' समभावलक्षण ॥६६॥ |माहुः सर्वज्ञाः, यश्च साधुः 'गृहमात्रे' गृहखभाजने कांस्यपात्रादौ न भुते तस्य च सामायिकमाहुरिति संबन्धनीयमिति ॥२०॥8॥ || किश्व-- नीओदपछि । २ सुकि । ३ यदर्जित कष्टैः (समीपप्रैः) तपोनियमनाचर्यमयैः । मा तत् कल दयन्तः स्याट शाकपत्रैः ॥१॥ अनुक्रम [१२८] seekeeserotice.. ~1434
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy