SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [८], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकृताङ्गं शीलाका- चायचियुतं ॥६३॥ SO90393929 बहुजननमनो धर्म इति स्थितं, तसिंश्च 'संवृतः समाहितः सन् 'नर' पुमान् 'साथै बाह्याभ्यन्तरर्धनधान्यकलत्रममखा-18| वैतालीदिभिः 'अनिश्रित:' अप्रतिबद्धः सन् धर्म प्रकाशितवानित्युत्तरेण सह सम्बन्धः, निदर्शनमाह--हद इव स्वच्छाम्भसा भृतः याध्य. सदा 'अनाविल:' अनेकमत्स्यादिजलचरसंक्रमेणाप्यनाकुलोकलुषो वा क्षान्त्यादिलक्षणं धर्म 'प्रादुरकार्षीत्' प्रकट कृतवान् , उद्देशः २ यदिवा एवंविशिष्ट एव काश्यपं-तीर्थङ्करसंवन्धिनं धर्म प्रकाशयेत्, छान्दसखात् वर्तमाने भूतनिर्देश इति ॥ ७॥ स पहुजननमने धर्मे व्यवस्थितो याक धर्म प्रकाशयति तदर्शयितुमाह-यदिवोपदेशान्तरमेवाधिकत्याह-'बहवे'इत्यादि, 'बहवः' अन-18| न्ताः'प्राणा:दशविधप्राणभाक्लात्तदभेदोपचारात् प्राणिनः 'पृथर' इति पृथिव्यादिभेदेन सूक्ष्मवादरपर्याप्तकापर्याप्सनरकगत्या-18| दिभेदेन वा संसारमाथिताः तेषां च पृथगाश्रितानामपि प्रत्येकं समता-दुःखद्वेषिसं सुखप्रियवं च 'समीक्ष्य' दृष्ट्वा, यदिवा-'समतां' माध्यस्थ्यमुपेक्ष्य(त्य) यो 'मीनीन्द्रपदमुपस्थितः संयममाश्रितः स साधुः 'तन्त्र' अनेकभेदभिमप्राणिगणे दुःख|द्विपि मुखाभिलाषिणि सति तदुपघाते कर्तव्ये विरतिम् अकार्षीत कुर्याद्वेति, पापाडीनः-पापानुष्ठानात् दवीयान् पण्डित इति || ॥८॥ अपिचधम्मस्स य पारए मुणी, आरंभस्सय अंतए ठिए।सोयंतियणं ममाइणो, णो लब्भंति णियं परिग्गहं ९/87 इहलोगदुहावहं विऊ, परलोगे य दुहं दुहावह। विद्धंसणधम्ममेव तं, इति विजं कोऽगारमावसे ? ॥१०॥18॥ धर्मस्य-श्रुतचारित्रभेदभिन्नस्य पारं गच्छतीति पारगः-सिद्धान्तपारगामी सम्यक्चारित्रानुष्ठायी वेति, चारित्रमधिकृत्याह अनुक्रम [११८] ~137~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy