SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक |||| दीप अनुक्रम [११८] [भाग-3] “सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [८], निर्युक्ति: [४४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[ ०२] अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः क्रियतां पर्षदाऽप्यभिहितम् - एवमस्तु ततोऽभयकुमारेण धवलेतरप्रासादद्वयं कारितं, घोषितं च डिण्डिमेन नगरे, यथा— यः कश्चिदिह धार्मिकः स सर्वोऽपि धवलप्रासादं गृहीतबलिः प्रविशतु, इतरस्त्वितरमिति, ततोऽसौ लोकः सर्वोऽपि धवलप्रासादमेव प्रविष्टो निर्गच्छंत्र कथं त्वं धार्मिकः ? इत्येवं पृष्टः कथिदाचष्टे - यथाऽहं कर्षकः अनेकशकुनिगणः मद्धान्यकणैरात्मानं प्रीणयति खल कसमागतधान्यकण भिक्षादानेन च मम धर्म इति, अपरस्वाह - यथाऽहं ब्राह्मणः षट्कर्माभिरतः तथा बहुशौचस्नानादिभिर्वेदविहितानुष्ठानेन पितृदेवांस्तर्पयामि, अन्यः कथयति - यथाऽहं वणिकुलोपजीवी भिक्षादानादिप्रवृत्तः, अपरस्विदमाह-यथाऽहं कुलपुत्रकः न्यायागतं निर्गतिकं कुटुम्बकं पालयाम्येव तावत् श्वपाकोऽपीदमाह-यथाऽहं कुलक्रमागतं धर्ममनुपालयामीति मनिश्रया च बहवः पिशितभुजः प्राणान् संधारयन्ति, इत्येवं सर्वोऽप्यात्मीयमात्मीयं व्यापारमुद्दिश्य धर्मे नियोजयति, तत्रापरमसितप्रासादं श्रावकद्वयं प्रविष्टं तच किमधर्माचरणं भवद्भ्यामकारीत्येवं पृष्टं सत् सकृन्मयनिवृत्तिभङ्गव्यलीकमकथयत्, तथा साधव एवात्र परमार्थतो धार्मिका यथागृहीतप्रतिज्ञानिर्वाहणसमर्थाः, अस्माभिस्तु – 'अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् । कृता निवृत्ति मैद्यस्य, सम्यक् साऽपि न पालिता ॥ १ ॥ अनेन व्रतभङ्गेन मन्यमाना अधार्मिकम् । अधमाधममात्मानं, कृष्ण| प्रासादमाश्रिताः ॥ २ ॥ तथाहि - 'लज्जां गुणौघजननीं जननीमिवार्यामत्यन्तशुद्ध हृदयामनुवर्त्तमानाः । तेजखिनः सुखमभूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् || ३ || वरं प्रवेष्टुं ज्वलितं हुताशनं, नचापि भग्नं चिरसंचितव्रतम् । वरं हि मृत्युः सुविशुद्धचेतसो, नचापि शीलस्खलितस्य जीवितम् ॥ ४ ॥” इति तदेवं प्रायशः सर्वोऽप्यात्मानं धार्मिकं मन्यत इतिकृला १ आधारस्यापि कर्मचिचक्षया गयर्थत्वेन विशः कर्तरि क इति न प्रयमाशङ्का २ जातिपक्षीया मविपुलेयम् । ३ कर्मगो । प्र० । Eaton International For Pernal Use On ~136~ www.brary.org
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy