SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [६], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकृताङ्गं प्रत शीलाङ्का सत्राक ॥६२॥ स्कन्दकशिष्यगणवत 'समये संयमे रीयते तदुक्तमार्गेण गच्छतीत्यर्थः, पाठान्तरं वा 'समयाऽहियासए'चि समतया वाली सहत इति ॥ ५॥ पुनरप्युपदेशान्तरमाह-प्रज्ञायां समाप्तः प्रज्ञासमाप्त:-पटुप्रज्ञः, पाठान्तरं वा 'पण्हसमधे प्रश्नविषये | याध्य. प्रत्युत्तरदानसमर्थः 'सदा सर्वकालं जयेत् , जेयं कषायादिकमिति शेषः । तथा समया-समता तया धर्मम्-अहिंसादिलक्षणम् | उद्देशः २ "उदाहरेत्' कथयेत् 'मुनि यतिः सूक्ष्मे तु-संयमे यत्कर्तब्ध तस्य 'अलूषकः' अविराधकः, तथा न हन्यमानो वा पूज्यमानो वा क्रुध्येनापि 'मानी' गर्वितः स्वाद 'माहणो' यतिरिति ।। ६॥ अपिचबहुजणणमणमि संवुडो, सबट्रेहिंणरे अणिस्सिए । हरए व सया अणाविले, धम्म पादुरकासि कासवं ७ ॥ बहवे पाणा पुढो सिया, पत्तेयं समय समीहिया ।जो मोणपदं उवट्टिते, विरतिं तत्थ अकासि पंडिए ॥८ बहून् जनान् आत्मानं प्रति नामयति-प्रढीकरोति तैर्वा नम्यते -स्तूयते बहुजननमनो-धर्मः, स एव बहुभिर्जनैरात्मीयात्मीयाशयेन यथाऽभ्युपगमप्रशंसया स्तूयते-प्रशस्यते, कथम् ?, अत्र कथानकं राजगृहे नगरे श्रेणिको महाराजः,कदाचिदसी चतु-| |विधबुध्ध्युपेतेन पुत्रेण अभयकुमारेण सार्धमास्थानस्थितस्ताभिस्ताभिः कथाभिरासाञ्चके, तत्र कदाचिदेवम्भूता कथाऽभूत , तबथा| इह लोके धार्मिकाः बहवः उताधार्मिका इति !, तत्र समस्तपर्षदाभिहितम्-यथानाधार्मिका बहवो लोका धर्म तु शतानामपि || मध्ये कधिदेवैको विधत्ते, तदाकाभयकुमारेणोक्तं-यथा प्रायशो लोकाः सर्व एव धार्मिकाः, यदि न निश्चयो भवतां परीक्षा दीप अनुक्रम [११६] terestock १ उबेहिया प्र. ~135-~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy