________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [४], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||४||
''समेति समभावोपेतः सामायिकादौ संयमे संयमखाने वा षट्स्थानपतितखात् संयमस्थानानामन्यतरसिन् संयमस्थाने छेदोपस्थापनीयादौ बा, तदेव विशिनष्टि-सम्यकशुद्धे सम्यकशुद्धो वा 'श्रमणः' तपस्वी लजामदपरित्यागेन समानमना वा 'परिब्रजेत्' संयमोयुक्तो भवेत् , स्यात्-कियन्तं कालम् ?, यावत् कथा-देवदत्तो यज्ञदत्त इति कथां यावत् , सम्यगाहित आत्मा ज्ञानादी येन स समाहितः समाधिना वा-शोभनाध्यवसायेन युक्तः, द्रव्यभूतो-रागद्वेषादिरहितः मुक्तिगमनयोग्यतया वा भव्यः, स एवम्भूतः कालमकार्षीत् 'पण्डितः' सदसद्विवेककलितः, एतदुक्तं भवति देवदत्त इति कथा मृतस्यापि भवति अतो यावन्मृत्युकालं तावल्लज्जामदपरित्यागोपेतेन संयमानुष्ठाने प्रवर्तितव्यमिति स्यात् ॥ ४॥ किमालम्ब्येतद्विधेयमिति, उच्यतेदूरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा। पुटे परुसेहिँ माहणे, अवि हण्णू समयंमि रीयइ॥५॥ पण्णसमत्ते सया जए, समताधम्ममुदाहरे मुणी।सुहुमे उसयाअलूसए,णो कुज्झे णो माणि माहणे॥६॥
दूरवर्तिवाव दूरो-मोक्षस्तमनु-पश्चात् तं दृष्ट्वा यदिवा-दूरमिति-दीर्घकालम् 'अनुदृश्य' पर्यालोच्य 'मुनिः' कालत्रयवेत्ता दूरमेव दर्शयति–अतीतं 'धर्म' स्वभावं-जीवानामुच्चावचस्थानगतिलक्षणं तथा अनागतं च धर्म-स्वभावं पर्यालोच्य लज्जामदौ
न विधेयौ, तथा 'स्पृष्टः' छुप्तः 'परुषैः दण्डकशादिभिर्वाग्भिर्वा 'माहणेचि मुनिः 'अवि हण्णू'त्ति अपि मार्यमाणः KOIL १ समगाहियासए पा । २ पन्हसमत्थे पा०
दीप अनुक्रम [११४]
ceoersectroecececeiceseroececease
~134