SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [२], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रांक ||२|| दीप अनुक्रम [११२] सूत्रकृतानं| भ्रमति 'महद' अत्यर्थ महान्तं वा कालं, कचित् 'चिरम्' इति पाठः, 'अदु'ति अथशब्दो निपातः निपातानामनेकार्थखात अत ||२ चैतालीशीलाङ्का- ॥ इत्यसाथै वर्तते, यतः परपरिभवादात्यन्तिकः संसार: अतः 'इंखिणिया' परनिन्दा तुशब्दस्यैवकारार्थखात 'पापिकैय' दोप- याध्य ०. चा-यय वत्येव, अथवा स्वस्थानादधमस्थाने पातिका, तोह जन्मनि सुघरो दृष्यन्तः, परलोकेऽपि पुरोहितस्यापि श्वादिप्रत्पत्तिरिति. उदार त्तियुत इत्येवं 'संख्याय' परनिन्दा दोषवती ज्ञात्वा मुनिजात्यादिभिः यथाऽहं विशिष्टकुलोद्भवः श्रुतवान् तपस्वी भवांस्तु मत्तो हीन ॥६१॥ | इति न मावति ॥२॥ मदाभावे च यद्विधेयं तदर्शयितुमाह जे यावि अणायगे सिया, जेविय पेसगपेसए सिया।जे मोणपयं उवट्रिए, णो लज्जे समयं सया यरे ॥३॥ Iसम अन्नयरम्मि संजमे, संसुद्धे समणे परिवए। जे आवकहा समाहिए, दविए कालमकासि पंडिए uns यथापि कश्चिदास्तां तावत् अन्यो न विद्यते नायकोऽस्येत्यनायकः-स्वयंप्रभुचक्रवादिः 'स्यात्' भवेत् , यथापि प्रेष्यस्यापि । प्रेष्य:-तस्यैव राज्ञः कर्मकरस्यापि कमेंकरः, य एवम्भूतो मौनीन्द्रं पद्यते-गम्यते मोक्षो येन तत्पदं-संयमस्तम् उप-सामीप्येन || स्थितः उपस्थितः-समाश्रितः सोऽप्यलज्जमान उत्कर्षमकुर्वन् वा सर्वाः क्रिया:-परस्परतो बन्दनप्रतिवन्दनादिका विधत्ते, इद-12 मुक्तं भवति चक्रवर्तिनाऽपि मौनीन्द्रपदमुपस्थितेन पूर्वमात्मप्रेष्यप्रेष्यमपि बन्दमानेन लज्जा न विधेया इतरेण चोत्कर्ष इत्येवं 'समतां' समभावं सदा भिक्षुश्वरेत्-संयमोयुक्तो भवेदिति ॥३॥क पुनर्व्यवस्थितेन लज्जामदौ न विधेयाविति दर्शयितुमाह सिअ वृत्तिः। ~1334
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy