SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [२], नियुक्ति: [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२|| 2998 यथा उरगः खां खर्च अवश्य परित्यागार्हवात् 'जहाति' परित्यजति, एवमसावपि साधुः रज इव रजा----अष्टप्रकार कर्मी तदकषायिलेन परित्यजतीति, एवं कपायाभावो हि कर्माभावस कारणमिति 'संख्याय' ज्ञाला 'मुनि:' कालत्रयवेदी 'न मायति' मदं न याति, मदकारणं दर्शयति-'गोत्रेण' काश्यपादिना, अन्यतरग्रहणात् शेषाणि मदखानानि गृह्यन्त इति, 'माहण'त्ति साधुः, पाठान्तरं वा 'जे विउत्ति यो विद्वान्-विवेकी स जातिकुललामादिमिः न मायतीति, न केवलं स्वतो मदो न विधेयः, जुगुप्साऽप्यन्येषां न विधेयेति दर्शयति-'अर्थ' अनन्तरं असौ 'अश्रेयस्करी' पापकारिणी 'इंखिणि'त्ति निन्दा अन्येपामतो न कार्येति, 'मुणी न मजई' इत्यादिकस्य सूत्रावयवस्य सूत्रस्पर्श गाथाद्वयेन नियुक्तिकदाह-- तवसंजमणाणेसुषि जद माणो वजिओ महेसीहिं । अत्तसमुक्करिसत्धं किं पुण हीला उ अन्नेसि ॥४॥ जह ताव मिजरमओ, पडिसिद्धो अट्ठमाणमहणेहिं । अविसेसमयहाणा परिहरिपब्वा पयसेणं ॥ ४४ ॥ 'वेयालियस्स णित्ती सम्मत्ता तपासयमज्ञानेष्वपि आत्मसमुत्कर्षणार्थम्-उत्सेकार्थ यः प्रवृत्तो मानः यद्यसावपि तावद् 'वर्जिता त्यक्तो 'महर्षिभिः' महामुनिभिः, किंपुनर्निन्दाऽन्येषां न त्याज्येति । यदि तावनिर्जरामदोऽपि मोकगमनहेतुः | प्रतिषिद्धः 'अष्टमामथनैः अर्हद्भिरवशेषाणि तु 'मदस्थानानि जात्यादीनि 'प्रयत्नेन' सुतरां परिहर्तव्यानीति गाथाद्वयार्थः ॥ ४३-४४ ॥१॥ साम्प्रतं परनिन्दादोषमधिकृत्याह-'जो परिभवई' इत्यादि, यः कचिदविवेकी 'परिभवति अवज्ञयति, 'परं जनं' अन्य लोकम् आत्मव्यतिरिक्तं स तत्कृतेन कर्मणा 'संसारे चतुर्गतिलक्षणे भवोदधावरघट्टघटीन्यायेन 'परिवर्तते' निर्जराविशेषणम् । Recemesterestresses दीप अनुक्रम [११२] 996 SARERatinintamatural ~1324
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy