________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [२२], नियुक्ति: [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रकृताङ्गं शीलासा- चाय-1 त्तियुतं
मागतो भूखा तं तथाभूतं मनोवाकायसंवृतः पुनः 'त्यक्त्वा ' परित्यज्य 'वित्तं' द्रव्यं तथा 'ज्ञातींश्च' स्वजनांध तथा साव- बारम्भं च सुष्ठु संवृत इन्द्रियैः संयमानुष्ठान चरेदिति ब्रवीमीति पूर्ववत् ॥ २२ ॥ इति बैतालीयद्वितीयाध्ययनस प्रथमोद्देशक | समाप्तः ॥
२ वैवाली| याध्य० उद्देशः २
सूत्रांक
||२२||
अथ द्वितीयाध्ययने द्वितीय उद्देशकः प्रारभ्यते ॥
दीप
अनुक्रम [११०]
प्रथमानन्तरं द्वितीयः समारभ्यते--असं चायमभिसंबन्धः, इहानन्तरोद्देशके भगवता वपुत्राणां धर्मदेशनाभिहिता, तदि-18 हापि सैवाध्ययनार्थाधिकारखान अभिधीयते, सूत्रस्य सूत्रेण सह संबन्धोऽयम् अनन्तरोक्तसूत्रे वाबद्रव्यखजनारम्भपरित्यागोभि
हितः, तदिहाप्यान्तरमानपरित्याग उद्देशार्थाधिकारमुचितोऽभिधीयते, तदनेन संबन्धेनायातस्यास्योद्देशकस्वादिसूत्र18 तयसं व जहाइ से रयं,इति संखाय मुणी ण मजईगोयन्नतरेण माहणे, अहसेयकरी अनेसी इंखिणी १॥ जो परिभवइ परं जणं,संसारे परिवत्तई मेहं । अदु इंखिणिया उपाविया,इति संखाय मुणीण भज्जई ॥२॥
१ नेसि. ३ चिरं पा
५
॥६०
FOR SARERaunintennatural
अत्र द्वितीय-अध्ययनस्य द्वितीय उद्देशकस्य आरम्भ:
~131~