________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [१०], नियुक्ति: [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||१०||
दीप अनुक्रम [१२०]
Herereasaeasaereasacae000000
'आरम्भस्य' सावधानुष्ठानरूपस्य 'अन्ते' पर्यन्ते तदभावरूपे स्थितो मुनिर्भवति, ये पुननैवें भवन्ति ते अकृतधर्माः मरणे दुःखे वा समुत्थिते आत्मानं शोचन्ति, णमिति वाक्यालङ्कारे, यदिवेष्टमरणादौ अर्थनाशे वा 'ममाइणोति ममेदमहमस्य खामी-|| त्येवमध्यवसायिनः शोचन्ति, शोचमाना अप्येते 'निजम्' आत्मीयं परि-समन्तात् गृह्यते-आत्मसाफियत इति परिग्रहः-हिर| ण्यादिरिष्टस्वजनादिर्वा तं नष्टं मृतं वा 'न लभन्ते' न प्रामुवन्तीति, यदिवा धर्मख पारगं मुनिमारम्भस्यान्ते व्यवस्थितमेनमा| गत्य 'खजनाः' मातापित्रादयः शोचन्ति 'ममत्वयुक्ताः स्नेहालवः, न च ते लभन्ते निजमध्यात्मीयपरिग्रहबुद्ध्या गृहीतमिति, ॥९॥ अत्रान्तरे 'नागार्जुनीयास्तु' पठन्ति "सोऊण तयं उवडियं, केइ गिही बिग्घेण उहिया। धम्ममि अणुत्तरे मुणी, तंपि जिणिज्ज इमेण पंडिए ॥१॥" एतदेवाह-इह' अस्मिन्नेव लोके हिरण्यस्खजनादिकं दुःखमावहति 'विउत्ति विद्याः|जानीहि, तथाहि-'अर्थानामर्जने दुःखमर्जितानां च रक्षणे आये दुःखं व्यये दुःखं, धिगर्थं दुःखभाजनम् ॥१॥ तथाहि'रेवापयः किसलयानि च सल्लकीना, विन्ध्योपकण्ठविपिनं स्वकुलं च हिला । किं ताम्यसि द्विप! गतोऽसि वशं करिण्याः, स्नेहो 8 निवन्धनमनर्थपरम्परायाः॥१॥' परलोके च हिरण्यस्वजनादिममखापादितकर्मजं दुःखं भवति, तदप्यपरं दुःखमावहति, तदु-18 पादानकर्मोपादानादिति भावः, तथैतदुपार्जितमपि 'विध्वंसनधर्म विशरारुखभावं, गबरमित्यर्थः, इत्येवं 'विद्वान्' जानन्
का सकर्णः 'अगारवास' गृहवासमावसेत् १, गृहपाशं वाऽनुबनीयादिति, उक्तं च-"दाराः परिभवकारा बन्धुजनो बन्धनं ५ ॥ विष विषयाः । कोऽयं जनस मोहो? ये रिपरस्तेषु सुहृदाशा ॥१॥"१०॥ पुनरप्युपदेशमधिकृत्याह
१ त्रिपदबहुव्रीहिरत्र, अनसमासान्तथ द्विपदादेन । २ श्रुला तमुपस्थित केचिद्गृहिणो विमायोत्तिलेयुः । धर्मेऽनुसरे मुनिस्तानपि जयेवनेन पन्धितः ।।
eceivececececenecticerseseats
~138~