SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [८], नियुक्ति: [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सुहताज शीलाङ्काचाय त्तियुत ॥५६॥ ये चापि 'बहुश्रुताः शाखार्थपारगाः तथा 'धार्मिका धर्माचरणशीलाः, तथा ब्रामणाः तथा 'भिक्षुका भिक्षाटनशीला:18ोली |'स्युः भवेयुः, तेऽप्याभिमुख्येन, ‘णूम न्ति कर्म माया वा तस्कृतैः असदनुष्ठानः 'मूछिता गृद्धाः 'तीब्रम्' अत्यर्थ, अत्र || याध्य. च छान्दसखाबहुवचनं द्रष्टव्यं, 'ते' एवंभूताः 'कर्मभिः सवेद्यादिभिः 'कृत्यन्ते' छिद्यन्ते पीडबन्त इतियावत् ।। ७॥ साम्प्रतं | उद्देशः१ ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमागोऽस्तीतित्रिकालविषयखात् सूत्रस्थाऽऽगामितीर्थिकधर्मप्रतिषेधार्थमाह-'अथे'त्यधिकारा-1 न्तरे बडादेशे एकादेश इति, 'अथे'त्यनन्तरं एतच्च 'पश्य' कश्चित्तीथिको 'विवेक' परित्यागं परिग्रहस्य परिक्षानं वा संसार-18 स्थाऽश्रित्य उत्थितः प्रव्रज्योत्थानेन, स च सम्पपरिज्ञानाभावादवितीर्णः संसारसमुद्रं तितीर्घः, केवलम् 'इह' संसारे | | प्रस्तावे वा शाश्वतत्वात् 'धुवो' मोक्षस्तं तदुपायं वा संयम भाषत एच न पुनर्विधत्ते तत्परिज्ञानाभावादिति भावः, तन्मार्गे || | प्रपन्नस्त्वमपि कथं ज्ञास्यसि 'आरम्' इहभवं कुतो वा 'परं' परलोकं यदिवा-आरमिति गृहस्थलं, परमिति प्रव्रज्यापर्यायं, | अथवा-आरमिति संसारं परमिति मोक्षं, एवम्भूतश्चान्योऽप्युभयभ्रष्टः, 'वहासित्ति अन्तराले उभयाभावतः खकृतैः कर्मभिः 'कृत्यते' पीब्यत इति ॥ ८॥ ननु च तीथिका अपि केचन निष्परिग्रहास्तथा तपसा निष्टतदेहाच, तत्कथं तेषां नो मोक्षावा-18 प्तिरित्येतदाशझ्याह ॥ ॥५६॥ जइ वि य णिगणे किसे चरे,जइविय भुंजिय मासमंतसो।जे इह मायाइ मिजई,आगंता गब्भाय गंतसो हा पुरिसोरम पावकम्मुणा,पलियंत मणुयाण जीवियं । सन्ना इह काममुच्छिया,मोहंजति नरा असंवुडा १० अनुक्रम [९६] ~1234
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy