________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६], नियुक्ति: [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
देवा-ज्योतिष्कसौधर्माद्याः, गन्धर्वराक्षसयोरुपलक्षणखादष्टप्रकारा व्यन्तरा गृह्यन्ते, तथा 'असुरा' दशप्रकारा भवनपतयः, ये चान्ये भूमिचराः सरीसृपाद्याः तिर्यञ्चः, तथा 'राजानः' चक्रवर्तिनो बलदेवबासुदेवप्रभृतयः, तथा 'नरा' सामान्यमनुष्याः 'श्रेष्ठिनः' पुरमहत्तराः ब्राह्मणाचते सर्वेऽपि खकीयानि स्थानानि दु:खिताः सन्तस्त्यजन्ति, यतः---सर्वेषामपि प्राणिनां प्राणपरित्यागे महहःखं समुत्पद्यत इति ॥ ५॥ किन-'कामहि' इत्यादि, 'कामैः' इच्छामदनरूपैस्तथा 'संस्तवैः' पूर्वापरभूतैः । |'गृद्धा' अध्युपपन्नाः सन्तः 'कम्मसह'त्ति कर्मविपाकसहिष्णव: 'कालेन' कर्मविपाककालेन 'जन्तवः' प्राणिनो भवन्ति, इदमुक्तं भवति-भोगेप्सोर्विषयाऽऽसेवनेन तदुपशममिच्छत इहामुत्र च क्लेश एव केवलं, न पुनरुपशमावाप्तिः, तथाहि"उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराहे निजच्छायाम् ॥१॥" नच तस्य मुमूर्षोः कामैः संस्तवैव त्राणमस्तीति दर्शयति-यथा तालफलं 'बन्धनात्' पृन्तात् च्युतम् अत्राणमवश्यं पतति, एवमसावपि 18 खायुषः क्षये 'त्रुव्यति' जीवितात् च्यवत इति ॥६॥ अपिचजे यावि बहुस्सुए सिया,धम्मिय माहणभिक्खुए सियाअभिणूमकडे हिं मुच्छिए,तिवं ते कम्मेहिं किच्चती || अह पास विवेगमुट्ठिए,अवितिन्ने इह भासई धुवं । णाहिसि आरं कओ परं, वेहासे कम्मेहिं किञ्चती ॥८॥
eaestaesesesesesesesesesesecen
अनुक्रम [९४]
न क्षतिः, तथापि वैतालीयप्रकरणगतत्वान प्राक्पतिज्ञा विरोषः, एवमन्यत्रापि विकल्पसमाहतेः सर्वजातियांकाभ्युपगमे च नाचपावमात्रस्य तथाले वतिः
~1224