SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक || 8|| दीप अनुक्रम [९२] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः +वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [४], निर्युक्तिः [४२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृताङ्ग शीलाङ्का चाय चियुतं ॥ ५५ ॥ Education Internat कश्चिन्मातापितृभ्यां मोहेन खजनस्नेहेन च न धर्म प्रत्युद्यमं विधत्ते स च तैरेव मातापित्रादिभिः 'लुप्यते' संसारे भ्राम्यते, तथाहि-- “विहितमलोहमहो महन्मातापितृपुत्रदारबन्धुसंज्ञम् । खेहमयमसुमतामदः किं बन्धनं शृङ्खलं खलेन यात्रा ? ॥ १ ॥" तस्य च स्नेहाकुलितमानसस्य सदसद्विवेक विकलस्य खजनपोषणार्थ यत्किञ्चनकारिण इहैव सद्भिर्निन्दितस्य सुगतिरपि 'प्रेत्य' जन्मान्तरे नो सुलभा, अपि तु मातापितृव्यामोहितमनसस्तदर्थं लिश्यतो विषयसुखेप्सोथ दुर्गतिरेव भवतीत्युक्तं भवति, तदेवमेतानि 'भयानि' भयकारणानि दुर्गतिगमनादीनि 'पेहिय'ति प्रेक्ष्य 'आरम्भात्' सावद्यानुष्ठानरूपाद्विरमेत् 'सुव्रतः' शोभनव्रतः सन, सुस्थितो वेति पाठान्तरम् ||३|| अनिवृत्तस्य दोषमाह 'यद्' यस्मादनिवृत्तानामिदं भवति, किं तत् ? - जगति' पृथिव्यां 'पुटो 'ति पृथग्भूता व्यवस्थिताः सावधानुष्ठानोपचितैः 'कर्मभिः' 'विलुप्यन्ते' नरकादिषु यातनास्थानेषु भ्राम्यन्ते, स्वयमेव च कृतैः कर्मभिः, न ईश्वरायापादितैः, गाहते नरकादिस्थानानि यानि तानि वा कर्माणि दुःखहेतुनि गाहते उपचिनोति, अनेन च हेतुहेतुमद्भावः कर्मणामुपदर्शितो भवति, न च 'तस्य' अशुभाचरितस्य कर्मणो विपाकेन 'अस्पृष्ट:' अच्छुतो 'मुच्यते' जन्तुः, कर्मणामुदयमननुभूय तपोविशेषमन्तरेण दीक्षा प्रवेशादिना न तदपगमं विधत्त इति भावः ॥ ४ ॥ अधुना सर्वस्थानानित्यतां दर्शयितुमाह देवा गंधवरक्खसा, असुरा भूमिचरा सरिसिवा राया नरसेट्टिमाहणा, ठाणा तेऽवि चयंति दुक्खिया ॥५॥ कामेहिण संथवेहि गिद्धा, कम्म सहा कालेण जंतवो। ताले जह बंधणचुए, एवं आउखयंमि तुहती ॥६॥ १. कामे हिय संघ हिय इति पु०, छन्दोऽनुलोमता पात्र, नवरं टीकाद्भिः इत्येतद् व्याख्यातं परं योन्ता औपच्छन्दसकम्' इति लक्षणं संगच्छते इति For Parts Only ~121~ २ वैतालीयाध्य० उद्देशः १ ।। ५५ ।। waryra
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy