SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [१०], नियुक्ति: [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१०|| यद्यपि तीर्थिकः कवितापसादिस्त्यक्तबाह्यगृहवासादिपरिग्रहत्वात् निष्किञ्चनतया नग्नः बक्त्राणाभावाश्च कृशः 'चरेत्' स्वकीयप्रव्रज्यानुष्ठानं कुर्यात् , यद्यपि च पठाटमदशमद्वादशादितपो विशेष विधत्ते यावद् अन्तशो मासं स्थिखा 'भो तथापि आन्तरकषायापरित्यागान मुच्यते इति दर्शयति-'या' तीर्थिक इह मायादिना मीयते, उपलक्षणार्थत्वात् कषायैर्युक्त इत्येवं परिच्छिद्यते, असौ 'गर्भाय' गर्भार्थमा-समन्तात् 'गन्ता' यास्यति 'अनन्तशो निरवधिक कालमिति, एतदुक्तं भवति–अकिश्वनोऽपि तपोनिष्टतदेहोऽपि कषायापरित्यागान्नरकादिस्थानात् तिर्यगादिस्थानं गर्भादर्भमनन्तमपि कालमग्निशर्मवत् संसारे| पर्यटनीति ॥ ९॥ यतो मिथ्यादृष्ट्युपदिष्टतपसाऽपि न दुर्गतिमार्गनिरोधो अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशं दातुमाह'पुरिसो' इत्यादि, हे पुरुष ! येन 'पापेन कर्मणा' असदनुष्ठानरूपेण समुपलक्षितस्तत्रासकृत् प्रवृत्तवात् तस्मात् 'उपरम' नि वर्त्तख, यतः पुरुषाणां जीवितं सुबहपि त्रिपल्योपमान्तं संयमजीवितं वा पल्योपमस्यान्तः-मध्ये वर्तते तदप्यूनां पूर्वकोटिमि|| तियावत् , अथवा परि--समन्तात् अन्तोऽस्येति पर्यन्तं-सान्तमित्यर्थः, यश्चैवं तद्गतमेवावगन्तव्यं, तदेवं मनुष्याणां स्तोकं जीवि-1131 | तमवगम्य यावचन्न पर्येति तावद्धर्मानुष्ठानेन सफलं कर्त्तव्यं, ये पुनर्भोगस्वेहपके अवसन्ना-मना 'इह' मनुष्यभवे संसारे वा| कामेषु-इच्छामदनरूपेषु 'भूञ्छिता' अध्युपपन्नाः ते नरा मोहं यान्ति-हिताहितप्राप्तिपरिहारे मुद्यन्ति, मोहनीय वा कर्म | चिन्वन्तीति संभाव्यते, एतदसंवृताना--हिंसादिस्थानेभ्योऽनिवृत्चानामसंयतेन्द्रियाणां चेति ॥ १० ॥ एवं च स्थिते यद्विधेयं । 19 वद्दर्शयितुमाह 930002020902 eseseeseseeeeeeee दीप अनुक्रम [९८) Secterseksec ब्य ~124~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy