________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [१०], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रकृताङ्गं शीलाङ्काचार्गीयचियुत
सूत्रांक
||१०||
अपि च-'सर्वे जन्तव आक्रान्ता-अभिभूता दुःखेन-शारीरमानसेनासातोदयेन दुःखाक्रान्ताः सन्तोऽन्यथावस्थाभाजो लभ्यन्ते,18|१समया. अतः सर्वेऽपि ते यथाऽहिंसिता भवन्ति तथा विधेयं । यदिवा-सर्वेऽपि जन्तवः 'अकान्तम्' अनभिमतं दुःखं येषां तेऽकान्त- उद्देशः ४ दुःखाः चशब्दात् प्रियसुखाच, अतस्तान् सर्वान न हिंसादित्यनेन चान्यथाखदृष्टान्तो दर्शितो भवत्युपदेशश्च दत्त इति ॥९॥ लोकवाद| किमर्थ सच्चान् न हिंस्यादित्याह-खुरवधारणे, एतदेव 'ज्ञानिनो' विशिष्टविवेकवतः 'सार' न्याय्यं यत कश्चन प्राणिजातं | निरास: स्थावरं जङ्गमं वा 'न हिनस्ति न परितापयति, उपलक्षणं चैतत् , तेन न मृषा यानादत्रं गृह्णीयानाब्रह्माऽऽसेवेत न परिग्रह। परिगृहीयान नक्तं भुञ्जीतेत्येतज्ज्ञानिनः सारं यन्त्र कर्माश्रवेषु वर्तत इति । अपि च-अहिंसया समता अहिंसासमता तां चैतावद्विजानीयात्, यथा मम मरणं दुःखं चाप्रियमेवमन्यस्यापि प्राणिलोकखेति, एवकारोऽवधारणे, इत्येवं साधुना ज्ञानवता प्राणिनां | परितापनाऽपद्रावणादि न विधेयमेवेति ॥ १० ॥ एवं मूलगुणानभिधायेदानीमुत्रगुणानभिधातुकाम आह
वुसिए य विगयेगेही, आयाणं सं(सम्म रक्खए । चरिआसणसेज्जासु, भत्तपाणे अ अंतसों ॥११॥
एतेहिं तिहिं ठाणेहिं, संजए सततं मुणी। उक्कसं जलणं णूमं, मज्झत्थं च विगिंचए ॥ १२॥ ॥ समिए उसया साहु, पंचसंवरसंवुडे। सिएहि असिए भिक्खू , आमोक्खाय परिवएजासि॥१३॥त्तिवेमि।। ॥५१॥
seseceaseseesesesepes
seseaeeeeeesesesesed
दीप अनुक्रम
[८५]
विगयगिडी य प्र. २ आयआणीय सरक्याए । चू०
~113~