________________
आगम
(०२)
प्रत
सूत्रांक
||१३||
दीप
अनुक्रम [८]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः +वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [४], मूलं [१३], निर्युक्तिः [३५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
विविधम्--- अनेकप्रकारमुषितः - स्थितो दशविधचक्रवालसामाचार्यां व्युषितः, तथा विगता-अपगता आहारादौ गृद्धिर्यस्यासौ विगतगृद्धिः साधुः, एवंभूतवादीयते स्वीक्रियते प्राप्यते वा मोक्षो येन तदादानीयं – ज्ञानदर्शनचारित्रत्रयं तत्सम्यग् रक्षयेद्-अनुपालयेत् यथा यथा तस्य वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः । कथं पुनचारित्रादि पालितं भवतीति दर्शयति 'चर्यासनशय्यासु' चरणं चर्या - गमनं, साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यं, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने उपवेष्टव्यं तथा शय्यायां वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयं, तथा भक्ते पाने चान्तशः सम्यगुपयोगवता भाव्यम्, इदमुक्तं भवति - ईर्ष्याभाषैषणाऽऽदान निक्षेपप्रतिष्ठापनासमितिषूपयुक्तेनान्तशो भक्तपानं यावद्दुद्गमादिदोषरहित| मन्वेषणीयमिति ॥ ११ ॥ पुनरपि चारित्रशुद्धयर्थं गुणानधिकृत्याह -- एतानि - अनन्तरोक्तानि त्रीणि स्थानानि, तद्यथा-- ईर्ष्यासमितिरित्येकं स्थानम्, आसनं शय्येत्यनेनादानभाण्डमात्रनिक्षेपणासमितिरित्येतच्च द्वितीयं स्थानं, भक्तपानमित्यनेनैषणासमितिरुपाचा, भक्तपानार्थं च प्रविष्टस्य भाषणसंभवाद्भापासमितिराक्षिप्ता, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात्प्रतिष्ठापनासमि| तिरप्यायावेत्येतच तृतीयं स्थानमिति, अत एतेषु त्रिषु स्थानेषु सम्यम्यतः संयत आमोक्षाय परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति । ' तथा 'सततम्' अनवरतम् 'मुनिः' सम्यक् यथावस्थितजगप्रयचेता उत्कृष्यते आत्मा दर्षाध्मातो विधीयतेऽनेनेत्युत्कर्षो-मानः, तथाऽऽत्मानं चारित्रं वा ज्वलयति दहतीति ज्वलनः क्रोधः, तथा 'शूम'मिति गहनं मायेत्यर्थः, तस्या अलब्धमध्यखादेवमभिधीयते, तथा आसंसारमसुमतां मध्ये अन्तर्भवतीति मध्यस्थो लोभः शब्दः समुच्चये, एतान् मानादींश्चतुरोऽपि कपायास्तद्विपाका
For Parts Only
~114~
waryra