SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक |||| दीप अनुक्रम [८४] [भाग-3] “सूत्रकृत्” श्रुतस्कंध [१.], अध्ययन [१] उद्देशक [४], मूलं [८], निर्युक्ति: [३५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः — - अंगसूत्र - २ (मूलं + निर्युक्तिः+वृत्तिः) स्यात् तस्मात्सर्वज्ञत्वमेष्टव्यं । तथा यदुक्तं - 'स्वापबोधविभागेन परिमितं जानातीत्येतदपि सर्वजनसमानवे यत्किञ्चिदिति । यदपि च कैचिदुच्यते - यथा 'ब्रह्मणः स्वभावबोधयोर्लोकस्य प्रलयोदयौ भवत' इति, तदप्ययुक्तिसंगतमेव, प्रतिपादितं चैतत् प्रागेवेति न प्रतन्यते । न चात्यन्तं सर्वजगत उत्पादविनाशी विद्येते 'न कदाचिदनीदृशं जगदिति वचनात् । तदेवमनन्तादिकं | लोकवादं परिहृत्य यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्द्धेन दर्शयति-- ये केचन त्रसाः स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां | स्वकर्मपरिणत्याऽस्त्यसौ पर्याय: 'अंजू' इति प्रगुणोऽव्यभिचारी तेन पर्यायेण स्वकर्मपरिणतिजनितेन ते त्रसाः सन्तः स्थावराः संपद्यन्ते स्थावरा अपि च सत्वमभ्रुवते तथा त्रसाखसत्वमेव स्थावराः स्थावरलमेवाऽऽश्रुवन्ति, न पुनर्यो याडगिह स ताडगेवामुत्रापि भवतीत्ययं नियम इति ।। ८ ।। असिनेवार्थे दृष्टान्ताभिधित्सयाऽऽह Ja Eucation International उरालं जगतो जोगं, विवज्जासं पलिंति य । सबै अकंतदुक्खा य, अओ सबै अहिंसिता ॥ ९ ॥ एयं खु नाणिणो सारं, जन्न हिंसइ किंचण । अहिंसासमयं चेव, एतावन्तं वियाणिया ॥ १० ॥ 'उराल' मिति स्थूलमुदारं 'जगत' औदारिकजन्तुग्रामस्य 'योगं' व्यापारं चेष्टामवस्थाविशेषमित्यर्थः, औदारिकशरीरिणो हि जन्तवः प्राक्तनादवस्थाविशेषाद्गर्भकललार्बुदरूपाद् 'विपर्यासभूतं' बालकौमारयौवनादिकमुदारं योगं परि-समन्तादयन्तेगच्छन्ति पर्ययन्ते, एतदुक्तं भवति औदारिकशरीरिणो हि मनुष्यादेर्वालकौमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथा चान्यथा च भवन् प्रत्यक्षेणैव लक्ष्यते, न पुनर्यादृक् प्राक् ताद्यगेव सर्वदेति, एवं सर्वेषां स्थावरजङ्गमानामन्यथाऽन्यथा च भवनं द्रष्टव्यमिति । For Parts Only ~ 112~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy