________________
आगम
(०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [८], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सत्राक
||८||
दीप अनुक्रम [८३]
सूत्रकृताङ्ग शृगालो जायते यः सपुरीषो दबते" तसात् स्थावरजङ्गमानां खकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारितमिति । तथा 'अनन्तो समया० शीलाङ्का-18| नित्यश्च लोकः' इति यदभिहितं, तत्रेदमभिधीयते---यदि खजात्यनुच्छेदेनास नित्यताभिधीयते ततः परिणामानित्यखममद- उद्देशः ४ चार्षीय भीष्टमेवाभ्युपगतं न काचित्क्षतिः, अथापच्युतानुत्पन्न स्थिरैकस्वभावलेन नित्यसमभ्युपगम्यते तन्न घटते, तस्याध्यक्षपाधितखात्, लोकवादचियुतं न हि क्षणभाविपर्यायानालिङ्गितं किश्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्पर्यायस्य च खपुष्पस्पेवासद्रूपतैव स्यादिति । तथा शश्वद्भवन निरास ॥५०॥
कार्यद्रव्यस्थाऽऽकाशात्मादेवाविनाशिसं यदुच्यते द्रव्यविशेषापेक्षया तदप्यसदेव, यतः सर्वमेव वस्तूत्पादन्ययधीच्ययुक्तलेन ।
निविभागमेव प्रवर्तते, अन्यथा वियदरबिन्दस्व वस्तुलमेव हीयेतेति । तथा यदुक्तम्-'अन्तवाँल्लोकः सप्तद्वीपावच्छिन्नला'दि1. येतनिरन्तरोः सुहृदः प्रत्येष्यन्ति, न प्रेक्षापूर्वकारिणः, तद्ग्राहकप्रमाणाभावादिति । तथा यदप्युक्तम्---'अपुत्रस्य न सन्ति ।
लोका'इत्यादीत्येतदपि बालभाषितं, तथाहि-किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिरुत तत्कृतविशिष्टानुष्ठानात् , तद्यदि | सत्तामात्रेण तत इन्द्रमहेकामुकग वराहादिभिर्याप्ता लोका भवेयुः, तेषां पुत्रबहससंभवात् , अथानुष्ठानमाश्रीयते, तत्र पुत्रद्वये
सत्येकेन शोभनमनुष्ठितमपरेणाशोभनमिति तत्र का वार्ता ?, खकृतानुष्ठानं च निष्फलमापयेतेत्येवं यत्किञ्चिदेतदिति । तथा 'वानो यक्षा' इत्यादि युक्तिपिरोधिखादनाकर्णनीयमिति । यदपि चोक्तम्-'अपरिमाणं विजानाती'ति, तदपि न घटामियर्ति, | यतः सत्यप्यपरिमितासे यद्यसौ सर्वज्ञो न भवेत् सतो हेयोपादेयोपदेशदानविकलखावासी प्रेक्षापूर्वकारिभिराद्रियेत, तथाहि तस्य IN॥५०॥ | कीटसंख्यापरिक्षानमप्युपयोग्येव, यतो यथैतद्विषयेऽस्यापरिज्ञानमेवमन्यत्राध्या(पीत्या)शया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न
१ अन्तर-हदयं, विचारशूम्या इति तात्पर्यम् । १ कुकुर इति निकाण्डशेषः ।
ecemerce
~111~