SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [गाथा-४], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक ||४|| च मोक्षमार्ग प्रसाधयन्तीति दर्शयति-'इह' परलोकचिन्तायाम् एकेषां केपाश्चिद् 'आख्यातं' भाषितं, यथा किमनया शिरस्तुण्डमुण्डनादिकया क्रियया ?, परं गुरोरनुग्रहात्परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्तीति । ये तु वातुं समर्थास्तान्पश्चार्द्धन दर्शयति-'अपरिग्रहाः' न विद्यते धर्मोपकरणारते शरीरोपभोगाय खल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, तथा न विद्यते सावध आरम्भो येषां तेनारम्भाः , ते चैवंभूताः कर्मलघवः खयं यान-18 पात्रकल्पाः संसारमहोदधेर्जन्तूतारणसमर्थास्तान् 'भिक्षुः'भिक्षणशील उद्देशिकाद्यपरिभोजी 'प्राण' शरणं परिः-समन्ताद-18 जेद्-गच्छेदिति ॥३॥ कथं पुनस्तेनापरिग्रहेणानारम्भेण च वर्तनीयमित्येतद्दर्शयितुमाह-गृहस्पैः परिग्रहारम्भद्वारेणाऽऽ-18 त्मार्थ ये निष्पादिता ओदनादयस्ते कृता उच्यन्ते तेषु कृतेषु-परकृतेषु परनिष्ठितेष्वित्यर्थः, अनेन च षोडशोद्गमदोषपरिहारः ।। |सूचितः, तदेवमुगमदोपरहितं प्रखत इति प्रास:-आहारस्तमेवंभूतम् 'अन्वेषयेत्' मृगयेत् याचेयेदित्यर्थः, तथा 'विद्वान् संयमकरणैकनिपुणः परैराशंसादोषरहितैर्यनिःश्रेयसवुद्ध्या दत्तमिति, अनेन पोडशोत्पादनदोषाः परिगृहीता द्रष्टव्याः, तदेवम्भूते दौत्यधात्रीनिमित्तादिदोपरहिते आहारे स भिक्षुः 'एषणां' ग्रहणैषणां 'चरेद' अनुतिष्ठेदिति, अनेनापि दशैषणादोषाः परि-181 गृहीता इति मन्तव्यं, तथा 'अगूखः' अनध्युपपनोमूछितस्तसिन्नाहारे रागद्वेषविप्रमुक्तः, अनेनापि च प्रासैषणादोषाः पञ्च || निरस्ता अवसेयाः, स एवम्भूतो मिक्षुः परेषामपमानं परावमदर्शिवं 'परिवर्जयेत्' परित्यजेत् , न तपोमदं ज्ञानमदं च कुर्या-18 दिति भावः ॥४॥ एवं नियुक्तिकारेणोद्देशकार्थाधिकाराभिहितं 'किचुवमा य चउत्थे' इत्येतत्प्रदर्थेदानीं परवादिमतमेवोदेशाथोधिकाराभिहितं दर्शयितुमाह अनुक्रम [७९] doessecevedeoeseoes सूत्रक.९ ~108~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy