________________
आगम (०२)
[भाग-3] “सूत्रकृत्" -अगसूत्र-२ (मूल+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [गाथा-२], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
चियुत
शवि०
||२||
सूत्रकृताङ्गं |संरम्भसमारम्भारम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रजिता अपि सन्तः कर्तव्यैर्गृहस्पेभ्यो न भिद्यन्ते, गृहस्सा इव 81 समया शीलाझा-श तेऽपि सर्वावस्थाः पञ्चमूनाग्यापारोपेता इत्यर्थः ॥ १॥ एवम्भूतेषु च तीर्थिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तदर्शयितुमाह--''
18| उद्देशः ४
अक्ष चाीयवृपाखण्डिकलोकमसदुपदेशदानाभिरतं 'परिज्ञाय' सम्यगवगम्य यथैते मिथ्याखोपहतान्तरात्मानः सद्विवेकशून्या नात्मने हिता-18
र कृत्योपदेयालं नान्यसै इत्येवं पर्यालोच्य भावभिक्षुः संयतो 'विद्वान् विदितवेद्यः तेषु 'न मूर्छयेत्' न मायं विदध्यात , न तैः।। ॥४८॥ सह संपर्कमपि कुर्यादित्यर्थः । किं पुनः कर्तव्यमिति पश्चार्द्धन दर्शयति-'अनुत्कर्षवानिति' अष्टमदस्थानानामन्यतमेनाप्युत्से-18
| कमकुर्वन् तथा 'अप्रलीनः' असंबद्धस्तीथिंकेषु गृहस्थेषु पार्श्वस्वादिषु वा संश्लेषमकुर्वन् 'मध्येन' रागद्वेषयोरन्तरालेन संचरन् |'मुनिः' जगत्रयवेदी 'यापयेद् आत्मानं वर्तयेत्, इदमुक्तं भवति–तीथिकादिभिः सह सत्यपि कथश्चित्संबन्धे त्यक्ताहङ्कारेण पर | तथा भावतस्तेष्यप्रलीयमानेनारक्तद्विष्टेन तेषु निन्दामात्मनश्र प्रशंसा परिहरता मुनिनाऽऽत्मा यापयितव्य इति ।।२।। किमिति ते तीर्थिकास्त्राणाय न भवन्तीति दर्शयितुमाहसपरिग्गहा य सारंभा, इहमेगेसिमाहियं । अपरिग्गहा अणारंभा, भिखू ताणं परिवए ॥३॥
४ ॥४८॥ कडेसु घासमेसेजा, विऊ दत्तेसणं चरे । अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए ॥४॥ सह परिग्रहेण धनधान्यद्विपदचतुष्पदादिना वर्तन्ते तदभावेऽपि शरीरोपकरणादी मूछीवन्तः सपरिग्रहाः, तथा सहारम्भेणजीवोपमोदिकारिणा व्यापारेण वर्तन्त इति तदभावेऽप्यौदेशिकादिभोजिखात्सारम्भाः-तीर्थिकादयः, सपरिग्रहारम्भकलेनैव
verseerseracaeserveerecederce
अनुक्रम
[७७]
~107~