________________
आगम
(०२)
प्रत
सूत्रांक
||५||
दीप
अनुक्रम [८]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [४], मूलं [गाथा-५ ], निर्युक्ति: [३५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताङ्ग श्रीलाङ्काचाययष्टनियुतं
॥ ४९ ॥
Seeeeee
लोगवायं णिसामिज्जा, इहमेगेसिमाहियं । विपरीयपन्नसंभूयं, अन्नउत्तं तथाणुयं ॥ ५ ॥
अते निइए लोए, सासए ण विणस्सती । अंतवं णिइए लोए, इति धीरोऽतिपासइ ॥ ६ ॥ लोकानां - पाखण्डिनां पौराणिकानां वा वादो लोकवादः -- यथास्वमभिप्रायेणान्यथा वाऽभ्युपगमस्तं 'निशामयेत्' भृणुयात् जानीयादित्यर्थः, तदेव दर्शयति – 'इह' अस्मिन्संसारे 'एकेषां' केषाञ्चिदिदम् 'आख्यातम्' अभ्युपगमः । तदेव | विशिनष्टि विपरीता — परमार्थादन्यथाभूता या प्रज्ञा तथा संभूतं समुत्पन्नं, तत्वविपर्यस्तवृद्धिग्रथितमितियावत्, पुनरपि विशेषयति - अन्यैः - अविवेकिभिर्यदुक्तं तदनुगं यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छतीत्यर्थः ॥ ५ ॥ तमेव विपर्यस्तबुद्धिरचितं लोकवाद दर्शयितुमाह-- नास्यान्तोऽस्तीत्यनन्तः, न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति, तथाहियो याडगिह भवे स तादृगेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एवाङ्गना अङ्गनैवेत्यादि, यदिवा 'अनन्त' अपरिमितो निरवधिक इतियावत्, तथा 'नित्य' इति अप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोक इति, तथा शश्रद्भवतीति शाश्वतो व्यणुकादिकार्य| द्रव्यापेक्षयाऽशश्वद्भवन्नपि न कारणद्रव्यं परमाणुखं परित्यजतीति तथा न विनश्यतीति दिगात्माकाशाद्यपेक्षया । तथाऽन्तोऽस्यास्तीत्यन्तवान् लोकः, 'सप्तद्वीपा वसुन्धरे 'ति परिमाणोक्तेः, स च तादृक्परिमाणो नित्य इत्येवं 'धीरः' कश्चित्साहसिकोऽन्यथाभूतार्थप्रतिपादनात् व्यासादिरिवाति पश्यतीत्यतिपश्यति । तदेवंभूतमनेकभेदभिन्नं लोकवादं निशामयेदिति प्रकृतेन सम्बन्धः । तथा 'अपुत्रस्य न सन्ति लोका, ब्राह्मणा देवाः, श्वानो यक्षा, गोभिर्हतस्य गोमस्य वा न सन्ति लोका' इत्येवमादिकं निर्युक्तिकं | लोकवादं निशामयेदिति ॥ ६ ॥ किंच
Education International
For Parts Only
~109~
৬৯৩ ১৬১৩৯
१ समया० उद्देशः ४ लोकवादाः
॥ ४९ ॥