SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३३],नियुक्ति : [२२७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत उद्देशकार श्रीआचारावृत्तिः (शी) ॥१८७॥ सूत्रांक [१३३]] दीप CCESCIEOSSAX किमेभिः पक्षपातवचोभिः।, विमर्शामः स्वत एव धम्मै परीक्षामहे तीथिकानित्यभिधाय राजानुमत्या 'सकुण्डलं वा सम्य० ४ वदनं न बत्ति, अयं गाधापादो नगरमध्ये आललम्बे, सम्पूणों तु गाथा भाण्डागारिता, नगर्यां चोष्ट, यथाय एनं| गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति तद्भक्तश्च भविष्यतीति, तं च गाथापादं सर्वेऽपि गृहीत्वा | प्राचादुका निर्जग्मुः, पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः, तत्रादावेव परिवाइब्रवीति भिक्खं पविद्वेण मएऽज्ज दिलु, पमयामुहं कमलविसालनेतं । वक्खित्तचित्तेण न सुद्दु नार्य, सकुंडलं वा वयणं न वत्ति ।। २२८ ॥ सुगम, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तं न पुनवर्वीतरागतेति पूर्वगाथाविसंवादादसी तिरस्कृत्य निर्वाटितः।। पुनस्तापसः पठति फलोदएणं मि गिहं पविट्ठो, तत्थासणस्था पमया मि विट्ठा। वक्खित्तचित्तेण न सुड नायं, सकुंडलं वा चयर्ण म यत्ति ॥ २२९ ॥ सुगम पूर्ववत् । तदनन्तरं शौद्धोदनिशिष्यक आह का॥१८॥ मालाविहारंमि मएज्ज दिट्ठा, उवासिया कंचणभूसियंगी। वक्खित्तचिसेण न सुट्ठ नायं, सकुंडलं वा वयणं न वत्ति ॥ २३०॥ अनक्रम ~89~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy