________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३३],नियुक्ति : [२२७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
उद्देशकार
श्रीआचारावृत्तिः
(शी) ॥१८७॥
सूत्रांक
[१३३]]
दीप
CCESCIEOSSAX
किमेभिः पक्षपातवचोभिः।, विमर्शामः स्वत एव धम्मै परीक्षामहे तीथिकानित्यभिधाय राजानुमत्या 'सकुण्डलं वा सम्य० ४ वदनं न बत्ति, अयं गाधापादो नगरमध्ये आललम्बे, सम्पूणों तु गाथा भाण्डागारिता, नगर्यां चोष्ट, यथाय एनं| गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति तद्भक्तश्च भविष्यतीति, तं च गाथापादं सर्वेऽपि गृहीत्वा | प्राचादुका निर्जग्मुः, पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः, तत्रादावेव परिवाइब्रवीति
भिक्खं पविद्वेण मएऽज्ज दिलु, पमयामुहं कमलविसालनेतं ।
वक्खित्तचित्तेण न सुद्दु नार्य, सकुंडलं वा वयणं न वत्ति ।। २२८ ॥ सुगम, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तं न पुनवर्वीतरागतेति पूर्वगाथाविसंवादादसी तिरस्कृत्य निर्वाटितः।। पुनस्तापसः पठति
फलोदएणं मि गिहं पविट्ठो, तत्थासणस्था पमया मि विट्ठा।
वक्खित्तचित्तेण न सुड नायं, सकुंडलं वा चयर्ण म यत्ति ॥ २२९ ॥ सुगम पूर्ववत् । तदनन्तरं शौद्धोदनिशिष्यक आह
का॥१८॥ मालाविहारंमि मएज्ज दिट्ठा, उवासिया कंचणभूसियंगी। वक्खित्तचिसेण न सुट्ठ नायं, सकुंडलं वा वयणं न वत्ति ॥ २३०॥
अनक्रम
~89~