________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१३३,नियुक्ति: [२३०] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१३३]
AARAKAR
दीप
पूर्ववद्, एवमनया दिशा सर्वेऽपि तीथिका वाच्या, आईतस्तु पुनर्न कश्चिदागत इति राज्ञाभाणि, मन्त्रिणा वाई-13 तक्षलकोऽप्येवम्भूतपरिणाम इत्येवं संप्रत्यय एषां स्यादित्यतो भिक्षार्थ प्रविष्टः प्रत्युषस्येव क्षुल्लकः समानीतः, तेनापि| गाथापादं गृहीत्वा गाथा बभाषे, तद्यथा
खंतस्स दंतस्स जिइंदियस्स, अज्झप्पजोगे गयमाणसस्स ।
किं मजा एएण विचिंतपणं?, सकुंडलं वा वयणं न वत्ति ।। २३१ ।। सुगमा, अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तं न पुनाक्षेप इत्यतो गाथासंवादात् शान्तिदमजितेन्द्रियत्वाध्यात्मयोगाधिगतेश्च कारणाद्राज्ञो धर्म प्रति भावोल्लासोऽभूत् , क्षुल्लकेन च धर्मप्रश्नोत्तरकालं पूर्वगृहीतशुष्केतरकईमगोलकद्वयं भित्तौ निक्षिप्य गमनमारेभे, पुनर्गच्छन् राज्ञोकं-किमिति भवान् धर्म पृष्टोऽपि न कथयति, स चाबो|चत्-हे मुग्धा ननु कथित एव धर्मो भवतः शुष्केतरगोलकदृष्टान्तेन । एतदेव गाथाद्वयेनाहउल्लो सुक्को य दो छुढा, गोलया मटियामया । दोवि आवडिया करे, जो उल्लो तत्थ (सोऽस्थ) लग्गइ ।। एवं लग्गति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गति, जहा से मुझगोलए ॥ २३३ ॥ ला अयमन भावार्थ:-ये बङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनां मुखं न पश्यन्ति तदभावे तु पश्यन्ति ते कामगृन
तया सार्द्राः, साईतया च संसारपक्के कर्मकर्दमे वा लगन्ति, ये तु पुनः क्षामत्यादिगुणोपेताः संसारसुखपराङ्मुखाः
अनक्रम
~90~