________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१२३],नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१२३]]
दीप
श्रीआचा- सत्तमासपरिआए सणकुमारमाहिंदाणं देवाणं, अहमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महा सुकस- शीतो०३ रामवृत्तिःहस्साराणं देवाणं, दसमासपरियाए आणयपाणयआरणचुआणं देवाणं, एगारसमासपरियाए गेवेज्जाणं, बारसमासे |
उद्देशका ४ (शी०) समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेयलेसं वीयवयइ, तेण पर सुक्के सुक्काभिजाई भवित्ता तो पच्छा सिज्झइ।" ॥ १७३॥
|यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेव प्रवर्तते उत नेत्याह
एगं विगिंचमाणे पुढो विगिंचइ, पुढोवि, सड्ढी आणाए मेहावी लोगं च आणाए
अभिसमिच्चा अकुओभयं, अस्थि सत्थं परेण परं, नत्थि असत्थं परेण परं (सू० १२४) 'एकम्' अनन्तानुबन्धिनं क्रोधं क्षपक श्रेण्यारूढः क्षपयन् 'पृथग्' अन्यदपि दर्शनादिकं क्षपयति, बद्धायुष्कोऽपि दर्शनसप्तकं यावत्क्षपयति, पृथगन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनामक क्षपयति पृथग्-अन्यद् क्षयान्यथानुपपत्तेः, किं-| गुणः क्षपकश्रेणियोग्यो भवतीत्याह-सट्ठी' इत्यादि, श्रद्धा-मोक्षमार्गाद्यमेच्छा विद्यते यस्यासौ श्रद्धावान् 'आज्ञया तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी मेधावी अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यहाँ नापर इति । किं
च-'लोगं च' इत्यादि, चः समुच्चये 'लोक' षडीवनिकायात्मकं कषायलोकं वा 'आज्ञया' मौनीन्द्रागमोपदेशेन 'अभिसkमेत्य' ज्ञात्वा षड्रीवनिकायलोकस्य यथा न कुतश्चिन्निमित्ताइयं भवति तथा विधेयं, कषायलोकप्रत्याख्यानपरिज्ञानाच्च Kal|| १७३॥
तस्यैव परिहर्तुर्न कुतश्चिद्भयमुपजायत इति, लोकं वा चराचरमाज्ञया-आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामु
अनुक्रम [१३६]
~61~