________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१२३],नियुक्ति : [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१२३]
दीप
वन्ति, ततोऽपि पुण्यशेषतया कर्मभूम्यार्यक्षेत्रसुकुलोत्पत्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरो-I
पपातिकपर्यन्तमधितिष्ठन्ति, पुनरपि ततश्युतस्यावाप्तमनुष्यादिसंयमभावस्याशेषकर्मक्षयान्मोक्षः, तदेवं परेण-संयमेनोहादिष्टविधिना 'परं' स्वर्ग पारम्पर्येणापवर्गमपि यान्ति, यदिवा 'परेण' सम्यग्दृष्टिगुणस्थानेन 'परं' देशविरत्याधयोगिके-12 है वलिपर्यन्तं गुणस्थानकमधितिष्ठन्ति, परेण वाऽनन्तानुबन्धिक्षयेणोल्लसत्कण्डकस्थानाः 'पर' दर्शनमोहनीयचारित्रमोहनी
यक्षयं घातिभवोपग्राहिकर्मणां वा क्षयमवानुवन्ति, एवंविधाश्च कर्मक्षपणोद्यता जीवितं कियगतं किं वा शेषमित्येवं नावकाङ्कन्ति, दीर्घजीवित्वं नाभिलषन्तीत्यर्थः, असंयमजीवितं वा नावकावन्तीति, यदिवा परेण परं यान्तीत्युत्तरोत्तरां तेजोलेश्यामवामुवन्तीति, उक्तं च-"जे ईमे अज्जत्ताए समणा निम्गंथा विहरंति एए णं कस्स तेयलेस वीईवयंति ?, गोयमा!, मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीइवयइ, एवं दुमासपरियाए असुरिंदवजियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणं चउमासपरियाए गहगणनक्खत्ततारारूवाणं जोइसियाणं देवाण, पंचमासपरियाए चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेउलेस, छम्मासपरियाए सोहम्मीसाणाणं देवाणं,
- १ व इमे अद्यतया श्रमणा निर्मन्या विहरन्ति, एते कस्य तेजोलेश्या व्यतिवजन्ति है, गौतम! मासपर्यायः श्रगणो निर्मन्थो व्यन्तराणां देवानां तेजोलेश्या हाव्यतित्रजति, एवं द्विमासपर्यायः असुरेन्द्रवर्जितानां भवनवासिना देवाना, त्रिमासपर्यायोऽमुरकुमाराणां देवानां चतुर्मासपर्यायः प्रहगणनक्षत्रतारारूपाणां ज्योतिष्कानां
देवाना, पचमासपर्यायः चन्द्रसूर्ययोज्योतिषकेन्द्रयोज्योतीराजयोस्तेजोलेश्या, षण्मासपर्यायः सौधर्मशानानां देवाना, सप्तमारापर्यायः सनत्कुमारमाहेन्द्राणां देवाना, अधमासपर्यायो अदालोकलाम्तकानां देवानां, नवमासपर्यायो महाशसहस्राराणां देवानां दशमासपर्याय आ वेषकाणां, द्वादयामासः श्रमको निर्मन्थोऽनुत्तरोपपातिकानां देवानां तेजोलेश्या व्यतिबजाति, ततः परं शुमः शुक्लाभिजाति (खो भूत्वा ततः पवासिध्यति.
अनुक्रम [१३६]
~60~