________________
आगम
(०१)
प्रत
सूत्रांक
||१२||
दीप
अनुक्रम [५५२]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९... गाथा- १२], निर्युक्तिः [३४३] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र - [०१] अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
Jain Education Internati
क्रियैवाभ्यसनीयेति, इति यो नयः स क्रियानयो नामेति, एवं प्रत्येकमभिसन्धाय परमार्थोऽयं निरूप्यते— 'ज्ञानक्रियाभ्यां मोक्ष' इति, तथा चागमः- “सब्बेसिंपि नयाणं बहुविहवत्तन्वंय निसामित्ता । तं सध्वनयविसुद्धं जं चरणगुणडिओ साह ॥ १ ॥" चरणं क्रिया गुणो-ज्ञानं तद्वान् साधुर्मोक्षसाधनायालमिति तात्पर्यार्थः ॥
आचारटीकाकरणे यदा, पुण्यं मया मोक्षगमैकहेतुः । तेनापनीयाशुभराशिमुचैराचारमार्गप्रवणोऽस्तु लोकः ॥ १ ॥ अन्त्ये निर्युक्तिगाथाः
आपारस्स भगवओ चउत्थचूलाइ एस निज्जुक्ती । पंचमचूलनिसीहं तस्स य उवरिं भणीहामि ॥ ३४४॥ सतहिं छहिं चञ्चहिय पंचहि अट्ठट्ठचउहि नायव्वा । उद्देसएहिं पढमे सुयखंधे नव य अज्झयणा ३४५ इकारस तिति दोदो दोदो उद्देसएहिं नायब्वा । सत्तयअट्ठयनवमा इक्कसरा हुंति अज्झयणा ॥ ३४६ ॥
॥ इतिश्रीआचाराङ्गनिर्युक्तिः ॥
पाहणे महसदो परिमाणे चेव होइ नायव्वो । पाहणे परिमाणे य छन्विहो होइ निक्खेवो ॥ १ ॥ दब्बे खेते काले भावमि य होंति या पहाणा उ । तेसि महासदो खलु पाहण्णेणं तु निष्पन्नो ॥ २ ॥ दव्वे खेते काले भावंभि य जे भवे महंता उ । तेसु महासदो खलु पमाणओ होंति निष्कन्नो ॥ ३ ॥ दच्चे खेत्ते काले भावपरिण्णा य होइ बोद्धव्वा । जाणणओववक्खणओ य दुबिहा पुणेक्केका ॥ ४ ॥
For Pets Use Ony
~578~