________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [३], अध्ययन ], उद्देशक [-], मूलं [-], नियुक्ति: [३४६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा
राजवृत्तिः (शी०)
भावपरिण्णा दुविहा गूलगुणे चेव उत्तरगुणे य । मूलगुणे पंचविहा दुविहा पुण उत्तरगुणेसु ॥५॥ पाहपणेण उ पगयं परिण्णाएय तहय दुविहाए । परिणाणेसु पहाणे महापरिण्णा तओ होइ ॥६॥ देवीणं मणुईणं तिरिक्खजोणीगयाण इत्थीणं । तिविहेण परिश्चाओ महापरिणाए निज्जुत्ती ॥७॥
अविवृता नियुक्तिरेषा महापरिज्ञायाः, अविवृता इत्यत्रोपन्यस्ताः ।
श्रुतस्क०२ चूलिका ४ | विमुत्स्य.
॥४३२॥
॥ इत्याचार्यश्रीशीलाङ्कविरचितायामाचारटीकायां द्वितीयश्रुतस्कन्धः समाप्तः,
समाप्तं चाचाराङ्गामिति ॥ ॥ ग्रन्थानम् १२०००॥ इति श्रीमदाचाराङ्गाविवरणं श्रीशीलाङ्काचायीयं समाप्तम् ।
॥४३२॥
आचाराङ्गसूत्र श्रुतस्कन्ध-१, अध्यननानि ३ से ९ एवं श्रुतस्कन्ध-२ मूलं एवं शीलांकाचार्य रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्यपाद् आगमोद्धारक आचार्यश्री आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D. श्रुतमहर्षि)
~579~