________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [H], मूलं [१७९...गाथा-११], नियुक्ति: [३४३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रुतस्कं०२ चूलिका ४
+
विमुक्तय.
प्रत सूत्रांक ||११||
+
दीप अनुक्रम [५५१]
श्रीआचा- जहा हि बद्धं इह माणवेडिं, जहा व तेसिं तु विमुक्ख आहिए । अहा तहा बन्धविमुक्त जे विऊ, से हु मुणी अंतकडेत्ति बुच्चई ॥११॥ रावृत्तिः 'यथा' येन प्रकारेण मिथ्यात्वादिना 'बझं कर्म प्रकृतिस्थित्यादिनाऽऽस्मसात्कृतम् 'इह' अस्मिन् संसारे मानवैः'
(शी०) | मनुष्यैरिति तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्य-| ॥४३१॥
वेत्ता स मुनिः कर्मणोऽन्तकृदुच्यते ॥ किश्च
इममि लोए परए य दोसुवि, न विजई बंधण जस्स किंचिति । से हु निरालंबणमप्पट्ठिए, कलंकलीभावपहं
विमुपद ॥ १२ ॥ त्तिवेमि ।। विमुत्ती सम्मत्ता ॥२-४ ॥ आचाराङ्गसूत्रं समाप्तं ।। प्रन्था २५५४॥ MI अस्मिन् लोके परत्र च द्वयोरपि लोकयो यस्य बन्धनं किञ्चनास्ति सः 'निरालम्बन' ऐहिकामुष्मिकार्शसारहितः। IPII अप्रतिष्ठितः' न कचित्प्रतिबद्धोऽशरीरी वा स एवंभूतः 'कलंकलीभावात्' संसारगर्भादिपर्यटनाद्विमुच्यते ॥ अवीमीति
पूर्ववत् ॥ उक्तोऽनुगमः, साम्प्रतं नया, ते च ज्ञानक्रियानययोरवतरन्ति, तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामुदष्मिकार्थावाप्तये, तदुक्तम् -"णायम्मि गिहिअब्वे अगिहिअव्वंमि चेव अत्थंमि । जइअव्वमेव इइ जो उबएसो|
सो णओ नाम ॥१॥" यतितव्यमिति ज्ञाने यलो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्यर्थः । X|| क्रियानयस्विदमाह-"क्रियेव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत Kilm१॥" तथा "शाखाण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि
किं ज्ञानमात्रेण करोत्यरोगम् ॥१॥" तथा-णायमित्यादि, ज्ञातयोरपि ग्राह्यग्राहकयोरधयोस्तथाऽपि यतितव्यमेवेति
+
+%ES
~5773