SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९...गाथा-८], नियुक्ति: [३४३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक ACASSAC+ ||८|| दीप अनुक्रम [५४८] KI 'तथा' तेन प्रकारेण मूलोत्तरगुणधारित्वेन विमुक्तो-निसङ्गस्तस्य, तथा परिज्ञानं परिज्ञा-सदसद्विवेकस्तया चरितुं शीलमस्येति परिज्ञाचारी-ज्ञानपूर्व क्रियाकारी तस्य, तथा धृतिः-समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःखम्-असा-|| तावेदनीयोदयस्तदुदीर्ण सम्यक् क्षमते-सहते, न वैलव्यमुपयाति नापि तदुपशमार्थ वैद्यौषधादि मृगयते, तदेवभूतस्य भिक्षोः पूर्वोपात्तं कर्म 'विशुध्यति' अपगच्छति, किमिव ?- समीरितं' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति ॥८॥ साम्प्रतं भुजङ्गत्वगधिकारमधिकृत्याह से हु परिनासमयंमि वहई, निराससे उवरय मेहुणा चरे । भुयंगमे जुन्नत्यं जहा भए, विमुचई से दुहसिज माहणे ॥ ९॥ | 'स' एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैपणाध्ययनार्थकरणोयुक्तः परिज्ञासमये वर्तते, तथा 'निराशंसः' ऐहिका-| मुष्मिकाशंसारहितः, तथा मैथुनादुपरतः, अस्य चोपलक्षणत्वादपरमहाव्रतधारी च, तदेवंभूतो भिक्षुर्यथा सर्पः कचुकं मुक्त्वा निर्मलीभवति एवं मुनिरपि 'दुःखशय्यातः' नरकादिभवाद्विमुच्यत इति ॥९॥ समुद्राधिकारमधिकृत्याह-|| * जमाहु ओहं सलिलं अपारवं, महासमुई व भुयाहि दुत्तरं । अहे य णं परिजाणाहि पंडिए, से हु मुणी अंतकडेत्ति बुचई ॥ १०॥ । का 'य' संसारं समदमिव भुजाभ्यां दुस्तरमाहुस्तीर्थकृतो गणधरादयो वा, किम्भूतम् -ओषरूपं, तत्र द्रव्यौपः सलिलप्रवेशो भावौष आस्रवद्वाराणि, तथा मिथ्यात्वाद्यपारसलिलम् , इत्यनेनास्य दुस्तरत्वे कारणमुक्तम् , अथैनं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग जानीहि प्रत्याख्यानपरिज्ञया तु परिहर 'पण्डितः' सदसद्विवेकज्ञः, स च मुनिरेवंभूतः कर्मणोऽन्तकृदुच्यते ॥१०॥ अपिच For P OW ~576~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy