________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९...गाथा-9], नियुक्ति: [३४३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा- रावृत्तिः (शी०)
॥४३०॥
सूत्राक ||५|| दीप अनुक्रम [५४५]]
तस्य चैवंभूतस्य मुनेविंगततृष्णस्य ध्यायतो धर्मध्यानं 'समाहितस्य' उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रज्ञा यशश्च श्रुतस्क०२ वर्द्धत इति ॥ ५॥ तथा
चूलिका ४ दिसोदिसंऽणंतजिणेण ताइणा, महन्वया खेमपया पवेइया । महागुरू निस्सयरा उईरिया, तमेव तेउत्तिदिसं पगासगा ॥६॥ | विमुक्त्य. | "दिशोदिशमिति सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु 'क्षेमपदानि' रक्षणस्थानानि 'प्रवेदितानि' प्ररूपितानि, अनन्त-|
चासौ ज्ञानात्मतया नित्यतया वा जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि ब्रतानि?-'महागुरूणि' कापुरुष-| |दुर्वहत्वात् 'निःस्वकराणि' स्व-कर्मानादिसम्बन्धात्तदपनयनसमर्थानि निःस्वकराणि 'उदीरितानि' आविष्कृतानि तेजस | इव तमोऽपनयनानिदिशं प्रकाशकानि, यथा तेजस्तमोऽपनीयोधिस्तिर्यक् प्रकाशते एवं तान्यपि कर्मतमोऽपनयनहेतुत्वात्रिदिर्श प्रकाशकानीति ।। ६॥ मूलगुणानन्तरमुत्तरगुणानिधित्सयाऽऽहसिएहिं भिक्खू असिए परिव्वए, असजमित्थीसु चइज पूयणं । अणिस्सिओ लोगमिणं तहा पर, न मिजई कामगुणेहिं पंडिए । KI सिताः-बद्धाः कर्मणा गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्था अन्यतीथिका वा तैः 'असितः' अबद्धः-तैः साई| सङ्गमकुर्वन् भिक्षुः 'परिव्रजेत् संयमानुष्ठायी भवेत् , तथा स्त्रीषु 'असजन्' सङ्गमकुर्वन पूजनं त्यजेत्-न सत्कारासिलापी भवेत् , तथा 'अनिश्रितः' असंबद्धः 'इहलोके' अस्मिन् जन्मनि तथा 'परलोके' वर्गादाविति, एवंभूतश्च 'कामगुणः'। मनोज्ञशब्दादिभिः 'न मीयते' न तोल्यते न स्वीक्रियत इतियावत् 'पण्डितः' कटुविपाककामगुणदशीति ॥७॥
M॥४३॥ तहा विमुखस्स परिभचारिणो, थिईमओ दुक्खसमस्स भिक्खुणो। विसुज्झई जंसि मलं पुरेकर्ड, समीरियं रुपमलं व जोषणा |pl
~5754