________________
आगम
(०१)
प्रत
सूत्रांक
||R||
दीप
अनुक्रम [५४२ ]
[भाग-2] “आचार”मूलं ” - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९...गाथा-२], निर्युक्ति: [३४३]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
तमित्थंभूतं भिक्षं 'नरा': मिथ्यादृष्टयः पापोपहतात्मानः 'वाग्भिः' असभ्यालापैः 'तुदन्ति' व्यथन्ते, पीडामुत्सादयन्तीत्यर्थः तथा लोष्टप्रहारादिभिरभिद्रवन्ति च कथमिति दृष्टान्तमाह- शरैः सङ्ग्रामगतं कुञ्जरमिव ॥ २ ॥ अपिचतहपगारेहिं जणेहिं हीलिए, ससदफासा फरसा उईरिया । तितिक्खए नणि अदुद्वचेयसा, गिरिव्व वाएण न संपवेयर ॥ ३ ॥
' तथाप्रकारैः' अनार्यप्रायैर्जनैः 'हीलितः' कदर्शितः, कथं १, यतस्तैः परुषास्तीब्राः सशब्दाः-साक्रोशाः स्पर्शाः शीतो ष्णादिका दुःखोसादका उत्-प्राबल्येनेरिता जनिताः कृता इत्यर्थः, तांश्च स मुनिरेवं हीलितोऽपि 'तितिक्षते' सम्यकुसहते, यतोऽसौ 'ज्ञानी' पूर्वकृतकर्मण एवायं विपाकानुभव इत्येवं मन्यमानः, 'अदुष्टचेताः' अकलुषान्तःकरणः सन् 'न तैः संप्रवेपते' न कम्पते गिरिरिव वातेनेति ॥ ३ ॥ अधुना रूप्यदृष्टान्तमधिकृत्याह
उबेहमाणे कुसलेहिं संबसे, अकंतदुक्खी तस्थावरा दुही । अलूस सव्वसहे महामुनी, तहा हि से सुस्समणे समाहिए ॥ ४ ॥ 'उपेक्षमाणः' परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणो - माध्यस्थ्यमवलम्बमानः 'कुशलैः' गीतार्थैः सह संवसेदिति, कथम् ?, अकान्तम्- अनभिप्रेतं दुःखम् - असातावेदनीयं तद्विद्यते येषां त्रसस्थावराणां तान् दुःखिनस्त्रसस्थावरान् 'अलूषयन्' अपरितापयन् पिहिताश्रवद्वारः पृथ्वीवत् 'सर्वसहः' परीषहोपसर्गसहिष्णुः 'महामुनिः' सम्यगूजगत्रयस्वभाववेत्ता तथा ह्यसौ सुश्रमण इति समाख्यातः ॥ ४ ॥ किञ्च --
Education Internation
विऊ नए धम्मपदं अणुत्तरं, विणीयत्तहस्स मुणिस्स झायओ । समाहियस्सऽग्निसिहा व तेयसा, तवो य पन्ना य जसो य बढइ ||५|| ‘विद्वान्' कालज्ञः ‘नतः' प्रणतः प्रह्नः, किं तत् ? - 'धर्मपद' क्षान्त्यादिकं किंभूतम् -'अणुतरं' प्रधानमित्यर्थः,
For Penal Use On
~574~
www.anibrary or