________________
आगम
(०१)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [५४१]
[भाग-2] “आचार”मूलं ” - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९...गाथा-१], निर्युक्ति: [३४३]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा
राङ्गवृत्तिः (afte)
॥ ४२९ ॥
जो चैव होइ मुक्खो सा उ विमुत्ति पगयं तु भावेणं । देसविमुक्का साह सव्वविमुका भवे सिद्धा ३४३ श्रुतस्कं०२ य एव मोक्षः सैव विमुक्तिः, अस्याश्च मोक्षवनिक्षेप इत्यर्थः प्रकृतम् - अधिकारो भावविमुक्तयेति, भावविमुक्तिस्तु ४ चूलिका ४ देशसर्व भेदाद्वेधा, तत्र देशतः साधूनां भवस्थकेवलिपर्यन्तानां सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविघटनादिति ॥ ४ विमुक्तम्य. सूत्रानुगमे सूत्रमुञ्चारयितव्यं तथेदम्
अणिचमावासमुबिंति जंतुणो, पलोयए सुचमिणं अणुचरं । बिउसिरे चिन्नु अगारबंधणं, अभीर आरंभपरिग्राहं घर ॥ १ ॥ 'आवसन्त्यस्मिन्नित्यावासी - मनुष्यादिभवस्तच्छरीरं वा तमनित्यमुप - सामीप्येन यान्ति गच्छन्ति जन्तवः प्राणिन इति, चतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थः एतच्च मौनीन्द्रं प्रवचनमनुत्तरं श्रुत्वा 'प्रलोकयेत्' पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते दृश्यते इत्यर्थः एतच्च श्रुत्वा प्रलोक्य च विद्वान् 'व्युत्सृजेत्' परित्यजेत् 'अगारबन्धनं' गृहपाशं पुत्रकलत्रधनधान्यादिरूपं किम्भूतः सन् ? इत्याह'अभीरुः' सप्तप्रकारभयरहितः परीषहोपसर्गाप्रधृष्यश्च 'आरम्भ' सावद्यमनुष्ठानं परिग्रहं च सवाह्याभ्यन्तरं त्यजेदिति ॥ १ ॥ साम्प्रतं पर्वताधिकारे, -
तहागयं भिक्खुमणंतसंजयं, अणेलिसं विन्न चरंतमेसणं । तुदंति वायाहि अभिदवं नरा, सरेहिं संगामगयं व कुंजरं ॥ २ ॥ तथाभूतं साधुम् - अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यकारम्भपरिग्रहं तथाऽनन्तेष्वेकेन्द्रियादिषु सम्यग् यतः संयतस्तम् 'अनीदृशम्' अनन्यसदृशं 'विद्वांसं' जिनागमगृहीतसारम् 'एषणायां चरन्तं' परिशुद्धाहारादिना वर्त्तमानं,
Eaton International
For Para Use Only
~573~
॥ ४२९ ॥
war