________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९], नियुक्ति: [३४२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१७९]
विचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयात् , इत्येवमाज्ञया तृतीयवतमाराधितं भवतीति । चतुर्थत्रते प्रथमेKायम्-स्त्रीणां सम्बन्धिनी कथां न कुर्यात्, द्वितीयायां तु तदिन्द्रियाणि मनोहारीणि नालोकयेत् , तृतीयायां तु पूर्व-14
क्रीडितादिन स्मरेत् , चतुर्थी नातिमात्रभोजनपानासेवी स्यात् , पञ्चम्यां तु खीपशुपण्डकविरहितशय्याऽयस्थानमिति । 18| पञ्चमन्नतभावना पुनरेपा श्रोत्रमाश्रित्य मनोज्ञान् शब्दान् श्रुत्वा न तत्र गाडी विदध्यादिति, एवं द्वितीयतृतीयच
तुर्थपश्चमभावनासु यथाक्रम रूपरसगन्धस्पर्शेषु गाय न कार्यमिति, शेष सुगम यावदध्ययनं समाप्तमिति ॥ भावनाख्यं| पञ्चदशमध्ययनं । तृतीया चूडा समातेति ॥ २-३-१५।
दीप
अनुक्रम [५१३...
उकं तृतीयचूडात्मकं भावनाख्यमध्ययनं, साम्प्रतं चतुर्थचूडारूपं विमुक्त्यध्ययनमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरं महाव्रतभावनाः प्रतिपादिताः तदिहाप्यनित्यभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य च| त्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतमर्थाधिकार दर्शयितुं नियुक्तिकृदाह__ अणिचे पब्वए रुप्पे भुयगस्स तहा (या) महासमुद्दे य। एए खलु अहिगारा अज्झयणंमी विमुत्तीए ३४२
अस्थाध्ययनस्यानित्यत्वाधिकारः तथा पर्वताधिकारः पुना रूप्याधिकार तथा भुजगत्वगधिकार एवं समुद्राधिकारश्च, इत्येते पश्चार्थाधिकारास्तांश्च यथायोग सूत्र एव भणियाम इति ॥ नामनिष्पन्ने तु निक्षेपे विमुक्तिरिति नाम, अस्य दाच नामादिनिक्षेपः उत्तराध्ययनान्त:पातिविमोक्षाध्ययनवदित्यतिदेष्टुं नियुक्तिकार आह
85%258
५४०
चतुर्था चूलिका- “विमुक्ति
~5724