________________
आगम
(०१)
प्रत
सूत्रांक
[१७९]
दीप
अनुक्रम
[५१३...
५४०]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [ - ], उद्देशक [-], मूलं [१७९], निर्युक्ति: [ ३४१] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः (शी०)
४२८ ॥
न त्वसमितो भवेत्, किमिति १, यतः केवली ब्रूयात्कर्मोपादानमेतद्, गमन क्रियायामसमितो हि प्राणिनः 'अभिहन्यात्' पादेन ताडयेत् तथा 'वर्त्तयेत्' अन्यत्र पातयेत्, तथा 'परितापयेत्' पीडामुत्पादयेत्, 'अपद्रापयेद्वा' जीविताद्व्यपरोपयेदित्यत ईर्यासमितेन भवितव्यमिति प्रथमा भावना, द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन न भाव्यं तद्दर्शयति-यन्मनः 'पापकं' सावयं सक्रियम् 'अण्ड्यकरं ति कर्माश्रयकारि, तथा छेदनभेदनकरं अधिकरणकरं कलहकरं प्रकृष्टदोषं प्रदोषिकं तथा प्राणिनां परितापकारीत्यादि न विधेयमिति, अथापरा तृतीया भावना दुष्प्रसक्ता या वाकू प्राणिनामपकारिणी सा नाभिधातव्येति तात्पर्यार्थः तथा चतुर्थी भावना - आदानभाण्डमात्र निक्षेपणासमितिः, तत्र च निर्ग्रन्थेन साधुना समितेन भवितव्यमिति, तथाऽपरा पश्चमी भावना - 'आलोकित' प्रत्युपेक्षितमशनादि भोक्तव्यं, | तदकरणे दोषसम्भवादिति, इत्येवं पञ्चभिर्भावनाभिः प्रथमं व्रतं स्पर्शितं पालितं तीर्ण कीर्त्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति । द्वितीयव्रतभावनामाह, तत्र प्रथमेयम् - अनुविचिन्त्यभाषिणा भवितव्यं तदकरणे दोष सम्भवात्, द्वितीय भावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्धो मिथ्याऽपि भाषत इति, तृतीयभावनायां तु लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति हृदयम्, चतुर्थ्यां पुनर्भयं त्याज्यं पूर्वोक्तादेव हेतोरिति पञ्चमभावनायां तु हास्यमिति, एवं पञ्चभिर्भावनाभिर्यावदाज्ञयाऽऽराधितं भवतीति । तृतीयत्रते प्रथमभावनैषा-अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति द्वितीयभावना त्वाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम्, तृतीया त्वेषा - अवग्रहं गृह्णता निर्मन्थेन साधुना ॥ ४२८ ॥ परिमित एवावग्रहो ग्राह्य इति, चतुर्थभावनायां तु 'अभीक्ष्णम्' अनवरतमवग्रहपरिमाणं विधेयमिति, पञ्चम्यां त्वनु
For Parts Only
श्रुतस्कं०२ चूलिका ३ भावनाध्य.
~571~