________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९], नियुक्ति: [३४१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
*
*-
प्रत सूत्रांक [१७९]
%--
0
R
दीप
%252%25A5%20%2595%%*
अहावरा तथा भावणा-पाणओ जीवे मणुना २ इं गंधाई अग्घायइ मणुनामणुनेहिं गंधेहि नो सजिजानो रजिजा जाव नो विणिधायमावज्जिज्जा केवली बूया-मणुनामणुन्नेहिं गंधेहिं सज्जमाणे जाब विणिधायमावजमाणे संतिभेया जाव भंसिज्जा, सका गंधमधाउं, नासाविसयमागयं । रागदोसा उ जे तस्थ, ते भिक्खू परिवजए ॥ १॥ पाणओ जीवो मणुन्ना २ई गंधाई अग्धायइत्ति तथा भावणा ३ । अहावरा चउत्था भावणा-जिब्भाओ जीवो मणुना २ ई रसाई अस्साएइ, मणुनामणुनेहिं रसेहिं नो सजिजा जाव नो विणिपायमावजिज्जा, केवली बूया-निगथे णं मणुनामणुनहिं रसेहि सजमाणे जाब विणिधायमावजमाणे संतिभेया जाव भंसिना, न सका रसमस्साउं, जीहाविसयमागयं । रागदोसा उजे तत्थ, ते भिक्खू परिवजए ॥१॥ जीहाओ जीवो मणुन्नारई रसाई अस्साएइत्ति चढत्या भावणा ४ । अहाबरा पंचमा भावणा-फासओ जीवो मणुना २ ई फासाई पडिसेवेएइ मणुनामणुनेहिं फासेहि नो सजिजा जाव नो विणिघायमावजिजा, केवली चूधा-निर्गधे णं मणुनामणुन्नेहिं फासेहिं सजमाणे जाव विणिधायमावजमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नताओ धम्माओ भंसिना, सका फासमवेएड, फासविसयमागयं । रागहोसा० ॥ १॥ फासो जीवो मणुना २ ई फासाई पडिसंवेएति पंचमा भावणा ५। एतावता पंचमे महब्बते सम्म अवट्ठिए आणाए आराहिए यावि भवइ, पंचम भंते ! महत्वयं । इचएहिं पंचमहत्वएहिं पणवीसाहि य भावणाहिं संपन्ने अणगारे अहासुर्य अहाकप्पं अहामार्ग
सम्म कारण फासित्ता पालित्ता तीरित्ता किट्टित्ता आणाए आराहित्ता यादि भवइ ।। (सू०१७९) भावनाऽध्ययनम् ॥२-३॥ 'इरिया समिए' इत्यादि, ईरणं गमनमीर्या तस्यां समितो-दत्तावधानः पुरतो युगमात्रभूभागन्यस्तदृष्टिगामीत्यर्थः,
अनुक्रम [५१३...
44
५४०
~570~