________________
आगम
(०१)
प्रत
सूत्रांक
[१७९]
दीप
अनुक्रम
[५१३...
५४०]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [ - ], उद्देशक [-], मूलं [१७९], निर्युक्ति: [ ३४१] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा राङ्गवृत्तिः (शी०)
॥ ४२५ ॥
| पंचहत्थुत्तरेहिं होत्य'त्ति हस्त उत्तरो यासामुत्तरफाल्गुनीनां ता हस्तोत्तराः, ताश्च पञ्चसु स्थानेषु - गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिरूपेषु संवृत्ता अतः पशहस्तोत्तरो भगवानभूदिति, 'चवमाणे ण जाणइति आन्तर्मुहूर्त्तिकत्वाच्छद्मस्थो|पयोगस्य च्यवनकालस्य च सूक्ष्मत्वादिति, तथा 'अण्णं रयणी अरोया अरोयं पसूयन्ती' त्येवमादिना 'उप्पन्ननाणदंसणघरे गोयमाईणं समणाणं निग्गंथाणं पञ्च महव्वयाई सभावणाई छज्जीवनिकायाई आइक्खई'त्येवमन्तेन ग्रन्थेन भगवतो वीरवर्द्धमानस्वामिनो जातकर्माभिषेकसंवर्द्धनदीक्षा केवलज्ञानोत्पत्तयोऽभिहिताः, प्रकटार्थे च सर्वमपि सूत्रं, साम्प्रतमुखन्नज्ञानेन भगवता पञ्चानां महाव्रतानां प्राणातिपातविरमण्णादीनां प्रत्येकं याः पञ्च पञ्च भावनाः प्ररूपितास्ता ब्याख्यायन्ते तत्र प्रथममहाव्रतभावनाः पञ्च तत्र प्रथमां तावदाह
Education Internation
इरियासमिए से निग्गंथे नो अणइरियासमिपत्ति, केवली बूया० - अणइरियासमिए से निम्गंथे पाणाई भूवाई जीवाई स ताई अभिनि वा बत्तिज वा परियाबिज वा लेसियन वा उद्दविज्ज वा, इरियासमिए से निग्गंधे नो इरियाअसमिइति पढमा भावणा १ । अहावरा दुधा भावणा-मणं परियाणइ से निमगंधे, जे य मणे पावए सावजे सकिरिए अण्ह्यकरे छेयकरे भेवकरे अहिगरणिए पाउसिए पारियाबिए पाणाइवाइए भूओवघाइए, तहत्यगारं मणं नो पधारिना गमणाए, मणं परिजाणइ से निग्गंथे, जे थ भणे अपावपत्ति दुचा भावणा २ । अहावरा तथा भावणा-वई परिजाणइ से निग्थे, जाय वई पाविया सावजा सकिरिया जान भूओवघाइया तहृप्पगारं वई नो उच्चारिजा, जे वई परिजाणइ से निग्गंथे, जाब व अपावियत्ति तथा भावणा ३ अहावरा चउत्था भावणा भयाणभंडमत्तनिक्खेवणासमिए से निगंधे, नो
For Para Use Only
~565~
श्रुतस्कं०२ चूलिका ३
भावनाध्य.
।। ४२५ ।।
wor