________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९], नियुक्ति: [३४१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
TKII
+
प्रत सूत्रांक [१७९]
दीप
तरियाए बढ़माणस्स निवाणे कसिणे पडिपुन्ने अब्बाहए निरावरणे अणंते अणुत्तरे केवलपरनाणदसणे समुष्पन्ने, से भगवं अरहं जिणे केवली सम्बनू सबभावदरिसी सदेवमणुयासुरस्स लोगस्स पजाए जाणइ, तं०-आगई गई ठिई चयण खबवायं भुत्तं पीयं कर्ड पडिसेवियं आविकम्म रहोकम्म लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाई जाणमाणे पासमाणे एवं च णं विहरह, जण्णं दिवसं समणस्स भगवओ महावीरस्स निवाणे कसिणे जाव समुप्पाने तणं दिवस भवणवइवाणमंतरजोइसियविमाणवासिदेवेहि य देवीहि य उवयंतेहिं जाव उपिजलगभूए यावि हुत्था, तो णं समणे भगवं महावीरे अप्पन्नवरनाणदसणधरे अप्पाणं च लोग च अभिसमिक्ख पुर्व देवाणं धम्ममाइक्खद, ततो पच्छा मणुस्साणं, सो णं समणे भगवं महावीरे उष्णननाणदंसणधरे गोयमाईणं समणाणं पंच महत्वयाई सभावणाई छनीवनिकाया आतिक्सति भासइ परूबेद, तं-पुढविकाए जाब तसकाए, पढम भंते ! महब्वयं पचक्यामि सवं पाणाइवायं से मुहुभं वा वायर वा तसं वा थावरं वा नेव सयं पाणाइवायं करिजा ३ जावजीवाए तिविहं तिविहेणं मणसा बयसा कायसा तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तस्थिमा पढमा भावणा'तेणं कालेण'मित्यादि तेन कालेन' इति दुष्षमसुषमादिना 'तेन समयेन' इति विवक्षितेन विशिष्टेन कालेन सतोत्स-18 स्यादिकमभूदिति सम्बन्धः, तत्र 'पंचहत्थुत्तरे यावि हुत्था' इत्येवमादिना आरोग्गा आरोग्ग पसूर्य'त्ति, इत्येवमन्तेन ग्रन्थेन I भगवतः श्रीवर्द्धमानस्वामिनो विमानच्यवन ब्राह्मणीगर्भाधानं ततः शक्रादेशात्रिशलागर्भसंहरणमुत्पत्तिश्चाभिहिता, 'तत्थ
अनुक्रम [५१३...
५४०
45564
~564~