________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९], नियुक्ति: [३४१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका ३ भावनाध्य.
सूत्रांक
RAKAR
[१७९]]
॥४२४॥
दीप
दीवहिं दोहि व समुदेखि सन्नीर्ण पंचिदियाणं पजत्ताणं वियत्तमणसाणं मणोगयाई भावाई जाणेइ । तमो ण समणे भगवं महावीरे पव्यइए समाणे मित्तनाई सयणसंबंधिवगं पंडिविसज्जेइ, २ इमं एयारूवं अभिग्गहं अभिगिण्हइ-पारस पासाई वोसट्टकाए चियत्तदेहे जे केइ उबसम्गा समुष्पजति, तंजहा-दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्ये उक्सग्गे समुप्पन्ने समाणे सम्म सहिस्सामि खमिस्सामि अहिआसइस्सामि, तओ णं स० भ० महावीरे इमं एयारूवं अभिग्गई अभिगिण्हित्ता बोसिट्टचत्तदेहे दिवसे मुहुत्तसेसे कुम्मारगाम समणुपत्ते, तओ णं स० भ० म० बोसिट्ठचत्तदेहे अणुत्तरेणं आलएर्ण अणुत्तरेणं विहारेणं एवं संजमेर्ण पग्गहेगं संवरेणं तवेणं बभचेरखासेणं खंतीए मुसीए समिईए गुत्तीए तुट्ठीए ठाणेणं कमेणं सुचरियफलनिव्वाणमुत्तिमग्गेणं अप्पाणं भावमाणे विहरइ, एवं वा विहरमाणस्स जे केइ उवसम्मा समुप्पमंति-दिव्या बा माणुस्सा वा तिरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे अणाउले अव्वहिए अद्दीणमाणसे तिविहमणवयणकायगुत्ते सम्म सहइ खमइ तितिक्खइ अहियासेइ, तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस वासा वीइकता तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दुथे मासे चउत्थे पक्से वइसाहसुद्धे तस्स णं वेसाहसुद्धस्स दसमीपक्खेणं सुबएणं दिवसेणं विजएणं मुहुत्तेणं हत्युत्तराहिं नक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंमिवगामस्स नगरस्स बहिया नईए उम्जुवालियाए उत्तरकूले सामागस्स गाहावइस्स कहकरणंसि उडुजाणूअहोसिरस्स झाणकोट्ठोवगयस्स वेयावत्तस्स चेइवस्स उत्तरपुरच्छिमे दिसी. भागे सालरुक्खस्स अदूरसामंते उकुडुवस्स गोदोहियाए आयावणाए आवावेमाणस्स छटेणं भत्तेणं अपाणएणं सुखज्माण
अनुक्रम [५१३...
7.5%
%
५४०
॥४२४॥
CRECE5
~563~