________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९], नियुक्ति: [३४१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१७९]
%
%
दीप
समुदएण सयाई २ जाणविमाणाई दुरुहंति सया० दुरुहिता अहाबायराई पुग्गलाई परिसाङति २ अहासुहमाई पुग्गलाई परियाईति २ उई उप्पयंति उर्छ उप्पइत्ता ताए उक्किट्ठाए सिग्याए चवलाए तुरियाए दिवाए देवगईए अहेणं ओवयमाणा र तिरिएणं असंखिजाइंदीवसमुदाई वीइकममाणा २ जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छंति २ जेणेव उत्तरखत्तियकुंडपुरसंनिवेसे तेणेव उवागच्छंति, उत्तरखत्तियकुंडपुरसंनिवेसस्स उत्तरपुरच्छिमे दिसीभाए तेणेव झत्ति वेगेण ओवइया, तओ णं सके देविंद देवराया सणिय २ जाणविमाणं पट्टवेति सणिय २ जाणविमाणं पहवेत्ता सणिय २ जाणविमाणाभो पचोरुहाइ सणियं २ एरातमवक्कमइ एगतमवकमित्ता महया वेउबिएणं समुग्घाएणं समोहणइ २ एग महं नाणामणिकणगरवणभत्तिचित्तं सुभं चार कंतरूवं देवच्छंदयं वितब्बइ, तस्स णे देवरछंदयस्स बहुममसभाए एगं मई सपायपीढं नाणामणिकणयरवणभत्तिचित्तं सुभं चारुकतरूवं सीहासणं विउव्वद, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छद २ समर्ण भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ समणं भगवं महावीर बंदर नमसइ २ समण भगवं महावीर गहाय जेणेव देवच्छंदए तेणेव उवागच्छद सणिय २ पुरस्थाभिमुहं सीहासणे निसीयावेइ सणियं २ निसीयाविता सयपागसहस्सपागेहिं तिलेहि अभंगेइ गंधकासाईएहिं उल्लोलेइ २ सुद्धोदएण मजावेइ २ जस्स णं मुखं सयसहस्सेणं तिपडोलतित्तिएणं साहिएणं सीतेण गोसीसरत्तचंदणेणं अणुलिंपइ २ ईसि निस्सासवायवोजसं वरनयरपट्टणुमायं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयंतकम्मं हंसलक्खणं पट्टजुयलं नियंसावेद २ हार अवहार उरत्थं नेवत्वं एगावलि पालंबसुत्तं पट्टमजहरयणमालाउ आविंधावेइ आविधावित्ता गंधिमवेढिमपूरिमसंघाइमेणं
%
अनुक्रम [५१३...
५४०
~560~