________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९, गाथा-१...६], नियुक्ति: [३४१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
श्रीआचा-18 रामवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका ३ भावनाध्य.
[१७९+ गाथा
॥४२२॥
दीप अनुक्रम [५१३...
हित्ता भत्तं पञ्चक्वायंति २ अपच्छिमाए मारणंतियाए संलेहणासरीरए झुसियसरीरा कालमासे कालं किच्चा तं सरीरं विष्पजहित्ता अबुए कप्पे देवताए उववन्ना, तओ णं आउक्खएणं भव० ठि० चुए चदत्ता महाविदेहे वासे चरमेणं उस्सासेणं सिजिासंति बुझिसति मुचिस्संति परिनिव्वाइस्संति सब्बदुक्खाणमंतं करिस्संति (सू० १७८) । तेणं कालेणं २ समणे भ० नाए नायपुत्ते नायकुलनिव्वचे विदेहे विदेह दिन्ने विदेहजचे विदेहसूमाले तीसं वासाई विदेसित्तिक? अगारमज्झे बसित्ता अम्मापिऊदि कालाएदि देवलोगमणुपत्तेहिं समत्तपइन्ने चिच्चा हिरनं चिच्चा सुवन्नं चिचा बलं चिचा वाहणं चिचा धणकणगरयणसंतसारसावइज्जं विच्छडिता विम्गोवित्ता विस्साणित्ता दायारेसुण दाइत्ता परिभाइत्ता संवच्छर दलदत्ता जे से हेमताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं हत्युत्तरा० जोग० अभिनिक्समणाभिपाए यावि हुत्था, संवच्छरेण होहिइ अभिनिक्खमणं तु जिणवरिंदस्स। तो अत्थसंपयाणं पवत्तई पुरुषसूरामओ ॥१॥ एगा हिरनकोडी अद्वेव अणूणगा सयसहस्सा । सूरोदयमाईवं दिजइ जा पायरासुत्ति ॥ २॥ तिन्नेव य कोढिसया अद्वासीईच हुंति कोडीभो । असिई च सवसहस्सा एवं संवच्छरे दिन्नं ॥ ३ ॥ घेसमणकुंडधारी देवा लोगतिया महिजीया । बोहिति व तित्यपरं पन्नरसमु कम्मभूमीसु ॥ ४ ॥ भमि य कप्पंमी बोद्धव्या कण्हराइणो मझे । लोगतिया विमाणा अहसु वत्या असंखिज्जा ॥ ५॥ एए देवनिकाया भगवं बोहिंति जिणबरं वीर । सबजगजीवहियं अरिहं ! तित्वं पयत्तेहि ॥ ६॥ तओ ण समणस्स भ० म० अभिनिक्षमणामिप्पायं जाणित्ता भवणवइवा०जी०विमाणवासिणो देवा य देवीभो य सरहिं २ रूबेहिं सएहिं २ नेवस्थेहिं सए०२ विधेहिं सब्बिडीए सबजुईए सम्वबल
५४०]
॥४२२॥
~559~