________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७९, गाथा-१...११], नियुक्ति: [३४१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचाराङ्गवृत्तिः (शी०)
-25%
87
श्रुतस्क०२
चूलिका ३ ४भावनाध्य.
प्रत सूत्रांक [१७९+ गाथा१...११]
॥४२३॥
महेणं कप्परुक्ममिव समलंकरेह २त्ता दुर्लपि महबा वेचब्वियसमुग्घाएणं समोहणइ २ एग महं चंदप्पाहं सिबियं सहस्सवाहणियं विउल्वति, तंजहानहामिगउसमतुरगनरमकरविहगवानरकुंजररुरुसरभचमरसहलसीहवणलयभत्तिचित्तलयविज्जाहरमिहुणजुयलजंतजोगजुतं अच्चीसहस्समालिणीयं सुनिरूवियं मिसिमिसितस्वगसहस्सकलियं इंसि भिसमाण मिम्भिसमाणं चक्खुल्लोयणलेस मुत्ताहलमुत्ताजालंतरोवियं तवणीयपवरलंधूसपलंबतमुत्तदामं हारहारभूसणसमोणय अहियपिच्छणिज पतमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं नाणालयभत्ति विरइयं मुभं चारकंतरूवं नाणामणिपंचवन्नघटापडायपडिमंडियग्गसिहर पासाईयं दरिसणिजं सुरूवं,-सीया उवणीया जिणवरस्स जरमरणविष्पमुकास्स । ओसत्तमलदामा जलथलयदिव्वकुसुमेहिं ॥१॥ सिधियाइ मज्झयारे दिव्वं वररयणरूवचिंचइयं । सीहासणं महरिहं सपायपीदं जिणवरस्स ।। २॥ आलइयमालमउडो भासुरवुदी वराभरणधारी । खोमियवस्थनियत्यो जस्स य म सयसहस्सं ॥ ३ ॥ छहण उ भत्तेणं अज्झवसाणेण सुंदरेण जिणो । लेसाहिं विसुझंतो आरुहई उत्तम सीयं ॥ ४ ॥ सीहासणे निविट्ठो सगीसाणा व दोहि पासेहिं । वीयंति चामरादि मणिरयणविचित्तदंडाहिं ॥ ५ ॥ पुषि उक्वित्ता माणुसेहिं साहटु रोमकूवेहिं । पच्छा बहंति देवा सुरअसुरा गरुलनागिंदा ॥ ६॥ पुरओ सुरा वहती असुरा पुण दाहिणमि पासंमि । अवरे वहति गरुला नागा पुण उत्तरे पासे ॥ ७॥ वसई व कुसुमियं परमसरो वा जहा सरयकाले । सो. हइ कुसुमभरेणं इय गगणयलं सुरगणेहिं ॥ ८॥ सिद्धत्थवणं व जहा कणयारवणं व चंपयवणं वा । सोहइ कु० ॥ ९॥ वरपडहरिशहरिसंखसयसहस्सिएहि तूरेहिं । गयणयले धरणियले तूरनिनाओ परमरम्मी ।। १०॥ ततविततं पणा
दीप
अनुक्रम [५१३... ५४०
॥४२३॥
aureturasurare.org
~5614