SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [३], अध्ययन H], उद्देशक [-], मूलं [१७४...], नियुक्ति: [३४१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचारावृत्तिः (शी०) श्रुतस्कं०२ चूलिका ३ भावनाध्य. सूत्रांक कटक [१७४] ॥४२०॥ दीप उच्छाहपालणाए इति (एव) तवे संजमे य संघयणे । वेरग्गेऽणिचाई होइ चरित्ते इह पगयं ॥ ३४१॥ तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तञ्च-"तित्थ- यरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवम्मि । अणिगूहिअबलविरिओ सव्वत्थामेसु उज्जमइ ॥१॥ किं पुण अव- सेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअव्वं सपञ्चवायमि माणुस्से ? ॥२॥" इत्येवं तपसि भावना विधेया । एवं 'संयमें' इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा 'संहनने' बज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम्-"भावयितव्यमनित्यत्व १ मशरणव २ तथैकता ३ ऽन्यत्वे ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ॥१॥ निर्जरण ९ लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११॥ बोधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः॥२॥" इत्यादिका अनेकप्रकारा भावना भवन्तीति, इह पुनश्चारित्रे प्रकृत-चरित्रभावनयेहाधिकार इति ॥ नियुक्त्यनुगमानन्तरं सूत्रमुच्चारणीयं, तच्चेदम् तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्युत्तरे यावि हुत्या, तंजहा-हत्थुत्तराई चुए चइत्ता गम्भ वचते हत्थुतराहिं गम्भाओ गम्भं साहरिए हत्थुत्तराहि जाए हत्युत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पञ्चइए हत्युत्तराहि कसिणे पडिपुग्ने अब्बाधाए निरावरणे अणंते अणुत्तरे केवलवरनाणदसणे समुप्पन्ने, साइणा भगवं परिनिम्बुए । (सू० १७५) १ तीर्थंकर श्वानी सुरमहितो धुवै सैधितव्ये । अनिगृहितबलवीयः सर्वस्थानोयग्छति ॥ १॥ किं पुनरवशेषैर्दुःसक्षयकारगात सुविहितः । भवति नोद्यमितव्यं सप्रलपावे मानुष्ये ॥२॥ अनुक्रम [५०८] हा॥४२०॥ ~555
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy