________________
आगम
(०१)
प्रत
सूत्रांक
[१७४]
दीप
अनुक्रम [५०८ ]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [२.], चुडा [३], अध्ययन [-], उद्देशक [-], मूलं [१७४...], निर्युक्ति: [ ३३८ ] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
* *
साहुमहिंसाधम्मो सचमदत्तविरई य वंभं च । साहु परिग्गहविरई साहु तवो बारसंगो य ॥ ३३८ ॥ arrierमाओ एगता (गे) भावणा य परिसंगं । इय चरणमणुगयाओ भणिया इतो तवो वुच्छं ॥ ३३९॥ साधु-शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमत्रतभावना, तथा सत्यमस्मिन्नेवार्हते प्रवचने साधु-सोभनं नान्यत्रेति द्वितीयत्रतस्य, तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चेव साध्वीति, एवं द्वादशाङ्गं तप इहैव शोभनं नान्यत्रेति ॥ तथा वैराग्यभावना-सांसारिक सुखजुगुप्सारूपा, | एवमप्रमादभावना - मद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावना - "ऍको मे सासओ अप्पा, णाणदंसणसंजुओ सेसा मे बहिरा भावा, सच्चे संजोगलक्खणा ॥ १ ॥" इत्यादिका भावनाः ( इति प्रकृष्टमृषित्वाङ्गं) 'चरणमुपगताः' चरणाश्रिताः, इत उर्ध्वं तपोभावनां 'वक्ष्ये' अभिधास्य इति ॥
हि मे हविवंझो दिवसो? किं वा पट्ट तवं काउं ? । को इह दब्बे जोगो खित्ते काले समयभावे ? ||३४० ॥ 'कथं केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् ? कतरद्वा तपोऽहं विधातुं 'प्रभुः' शक्तः १, तञ्च कत रत्तपः कस्मिन् द्रव्यादौ मम निर्वहति ? इति भावनीयं तत्र द्रव्ये उत्सर्गतो वलचणकादिके क्षेत्रे स्निग्धरूयादी का शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्त्तुमलम्, इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं “ शक्तितस्त्यागतपसी" ( तत्त्वार्थे अ०६ सू० २३ दर्शन० ) इति वचनादिति ॥ किच
१ एको मे शाश्वत आत्मा शनदर्शनसंयुतः । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥ १ ॥
Eucation International
For Pasta Lise Only
~554~
waryru